Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-17

Chapter-4_4.17 SHLOKA (श्लोक) कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः।अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः।।4.17।। PADACHHED (पदच्छेद) कर्मण:, हि_अपि, बोद्धव्यम्‌, बोद्धव्यम्‌, च, विकर्मण:,अकर्मण:_च, बोद्धव्यम्‌, गहना, कर्मण:, गति: ॥ १७ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-16

Chapter-4_4.16 SHLOKA (श्लोक) किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः।तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात्।।4.16।। PADACHHED (पदच्छेद) किम्‌, कर्म, किम्_अकर्म_इति, कवय:_अपि_अत्र, मोहिता:,तत्_ते, कर्म, प्रवक्ष्यामि, यत्_ज्ञात्वा, मोक्ष्यसे_अशुभात् ‌॥ १६ ॥ ANAVYA (अन्वय-हिन्दी) कर्म किम्?…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-15

Chapter-4_4.15 SHLOKA (श्लोक) एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः।कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम्।।4.15।। PADACHHED (पदच्छेद) एवम्‌, ज्ञात्वा, कृतम्‌, कर्म, पूर्वै:_अपि, मुमुक्षुभि:,कुरु, कर्म_एव, तस्मात्_त्वम्‌, पूर्वै:, पूर्वतरम्‌, कृतम्‌ ॥ १५ ॥…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-14

Chapter-4_4.14 SHLOKA (श्लोक) न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा।इति मां योऽभिजानाति कर्मभिर्न स बध्यते।।4.14।। PADACHHED (पदच्छेद) न, माम्‌, कर्माणि, लिम्पन्ति, न, मे, कर्म-फले, स्पृहा,इति, माम्, य:_अभिजानाति, कर्मभि:_न, सः,…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-13

Chapter-4_4.13 SHLOKA (श्लोक) चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः।तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम्।।4.13।। PADACHHED (पदच्छेद) चातुर्वर्ण्यम्, मया, सृष्टम्‌, गुण-कर्म-विभागश:,तस्य, कर्तारम्_अपि, माम्‌, विद्धि_अकर्तारम्_अव्ययम्‌ ॥ १३ ॥ ANAVYA (अन्वय-हिन्दी) चातुर्वर्ण्यं गुणकर्मविभागश: मया सृष्टम्; (अतः) तस्य…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-12

Chapter-4_4.12 SHLOKA (श्लोक) काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः।क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा।।4.12।। PADACHHED (पदच्छेद) काङ्क्षन्त:, कर्मणाम्‌, सिद्धिम्, यजन्ते, इह, देवता:,क्षिप्रम्, हि, मानुषे, लोके, सिद्धि:_भवति, कर्मजा ॥ १२ ॥…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-11

Chapter-4_4.11 SHLOKA (श्लोक) ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्।मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः।।4.11।। PADACHHED (पदच्छेद) ये, यथा, माम्‌, प्रपद्यन्ते, तान्_तथा_एव, भजामि_अहम्‌,मम, वर्त्म_अनुवर्तन्ते, मनुष्या:, पार्थ, सर्वश: ॥ ११ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-10

Chapter-4_4.10 SHLOKA (श्लोक) वीतरागभयक्रोधा मन्मया मामुपाश्रिताः।बहवो ज्ञानतपसा पूता मद्भावमागताः।।4.10।। PADACHHED (पदच्छेद) वीत-राग-भय-क्रोधा: , मन्मया:, माम्_उपाश्रिता:,बहव:_ज्ञान-तपसा, पूता:, मद्भावम्_आगता: ॥ १० ॥ ANAVYA (अन्वय-हिन्दी) (पूर्वमपि) (येषां) वीतरागभयक्रोधाः (च) (ये) मन्मयाः (आसन्), (एवम्)माम्…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-9

Chapter-4_4.9 SHLOKA (श्लोक) जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः।त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन।।4.9।। PADACHHED (पदच्छेद) जन्म, कर्म, च, मे, दिव्यम्_एवम्‌, य:, वेत्ति, तत्त्वतः,त्यक्त्वा, देहम्‌, पुनः_जन्म, न_एति, माम्_एति,…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-8

Chapter-4_4.8 SHLOKA (श्लोक) परित्राणाय साधूनां विनाशाय च दुष्कृताम्।धर्मसंस्थापनार्थाय संभवामि युगे युगे।।4.8।। PADACHHED (पदच्छेद) परित्राणाय, साधूनाम्‌, विनाशाय, च, दुष्कृताम्‌,धर्म-संस्थापनार्थाय, सम्भवामि, युगे, युगे ॥ ८ ॥ ANAVYA (अन्वय-हिन्दी) साधूनां परित्राणाय, दुष्कृतां विनाशाय…

0 Comments