Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-38

Chapter-4_4.38 SHLOKA (श्लोक) न हि ज्ञानेन सदृशं पवित्रमिह विद्यते।तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति।।4.38।। PADACHHED (पदच्छेद) न, हि, ज्ञानेन, सदृशम्‌, पवित्रम्_इह, विद्यते,तत्_स्वयम्‌, योग-संसिद्ध:, कालेन_आत्मनि, विन्दति ॥ ३८ ॥ ANAVYA (अन्वय-हिन्दी) इह ज्ञानेन…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-37

Chapter-4_4.37 SHLOKA (श्लोक) यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन।ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा।।4.37।। PADACHHED (पदच्छेद) यथा_एधांसि, समिद्ध:_अग्नि:_भस्मसात्_कुरुते_अर्जुन,ज्ञानाग्नि:, सर्व-कर्माणि, भस्मसात्_कुरुते, तथा ॥ ३७ ॥ ANAVYA (अन्वय-हिन्दी) (यतो हि) (हे) अर्जुन! यथा समिद्धः अग्नि: एधांसि भस्मसात्‌कुरुते तथा…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-36

Chapter-4_4.36 SHLOKA (श्लोक) अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः।सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि।।4.36।। PADACHHED (पदच्छेद) अपि,चेत्_असि, पापेभ्य:, सर्वेभ्य:, पाप-कृत्तम:,सर्वम्‌, ज्ञान-प्लवेन_एव, वृजिनम्‌, सन्तरिष्यसि ॥ ३६ ॥ ANAVYA (अन्वय-हिन्दी) चेत् (त्वम्) सर्वेभ्य: पापेभ्य: अपि…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-35

Chapter-4_4.35 SHLOKA (श्लोक) यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव।येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि।।4.35।। PADACHHED (पदच्छेद) यत्_ज्ञात्वा, न, पुनः_मोहम्_एवम्‌, यास्यसि, पाण्डव,येन, भूतानि_अशेषेण, द्रक्ष्यसि_आत्मनि_अथो, मयि ॥ ३५ ॥ ANAVYA (अन्वय-हिन्दी) यत्‌ ज्ञात्वा पुनः (त्वम्)…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-34

Chapter-4_4.34 SHLOKA (श्लोक) तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया।उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः।।4.34।। PADACHHED (पदच्छेद) तत् _विद्धि, प्रणिपातेन, परिप्रश्नेन, सेवया,उपदेक्ष्यन्ति, ते, ज्ञानम्‌, ज्ञानिन:_तत्त्व-दर्शिन: ॥ ३४ ॥ ANAVYA (अन्वय-हिन्दी) तत्‌ (ज्ञानं त्वं तत्त्वदर्शिनमुपसृत्य) विद्धि,…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-33

Chapter-4_4.33 SHLOKA (श्लोक) श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप।सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते।।4.33।। PADACHHED (पदच्छेद) श्रेयान्_द्रव्यमयात्_यज्ञात्_ज्ञान-यज्ञ:, परन्तप,सर्वम्‌, कर्म_अखिलम्‌, पार्थ, ज्ञाने, परिसमाप्यते ॥ ३३ ॥ ANAVYA (अन्वय-हिन्दी) (हे) परन्तप पार्थ! द्रव्यमयात्‌ यज्ञात्‌ ज्ञानयज्ञ: श्रेयान्‌ (अस्ति)…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-32

Chapter-4_4.32 SHLOKA (श्लोक) एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे।कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे।।4.32।। PADACHHED (पदच्छेद) एवम्‌, बहु-विधा:, यज्ञा:, वितता:, ब्रह्मण:, मुखे,कर्म-जान्_विद्धि, तान्_सर्वान्_एवम्‌, ज्ञात्वा, विमोक्ष्यसे ॥ ३२ ॥ ANAVYA (अन्वय-हिन्दी) एवंं बहुविधा:…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-31

Chapter-4_4.31 SHLOKA (श्लोक) यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम्।नायं लोकोऽस्त्ययज्ञस्य कुतो़ऽन्यः कुरुसत्तम।।4.31।। PADACHHED (पदच्छेद) यज्ञ-शिष्टामृत-भुज:, यान्ति, ब्रह्म, सनातनम्‌,न_अयम्, लोक:_अस्ति_अयज्ञस्य, कुत:_अन्य:, कुरुसत्तम ॥ ३१ ॥ ANAVYA (अन्वय-हिन्दी) (हे) कुरुसत्तम! (अर्जुन) यज्ञशिष्टामृतभुज: (योगिनः) सनातनं…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-29-30

Chapter-4_4.29-30 SHLOKA (श्लोक) अपाने जुह्वति प्राणं प्राणेऽपानं तथाऽपरे।प्राणापानगती रुद्ध्वा प्राणायामपरायणाः।।4.29।।अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति।सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः।।4.30।। PADACHHED (पदच्छेद) अपाने, जुह्वति, प्राणम्‌, प्राणे_अपानम्‌, तथा_अपरे,प्राणापान-गती, रुद्ध्वा, प्राणायाम-परायणा: ॥ २९ ॥अपरे_नियताहारा:, प्राणान्_प्राणेषु, जुह्वति,सर्वे_अपि_एते, यज्ञ-विद:,…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-28

Chapter-4_4.28 SHLOKA (श्लोक) द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे।स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः।।4.28।। PADACHHED (पदच्छेद) द्रव्य-यज्ञा:_तपो-यज्ञा:, योग-यज्ञा:_तथा_अपरे,स्वाध्याय-ज्ञान-यज्ञा:_च, यतय:, संशित-व्रता: ॥ २८ ॥ ANAVYA (अन्वय-हिन्दी) अपरे द्रव्ययज्ञा: (सन्ति), (कतिपयाः) तपोयज्ञा: (सन्ति) तथा(कतिपयाः) योगयज्ञा: (सन्ति) च (कतिपयाः) संशितव्रता:…

0 Comments