Chapter 5 – कर्मसन्न्यासयोग Shloka-6

Chapter-5_5.6 SHLOKA (श्लोक) संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः।योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति।।5.6।। PADACHHED (पदच्छेद) सन्न्यास:_तु, महाबाहो, दुःखम्_आप्तुम्_अयोगत:,योग-युक्त:, मुनि:_ब्रह्म, नचिरेण_अधिगच्छति ॥ ६ ॥ ANAVYA (अन्वय-हिन्दी) तु (हे) महाबाहो! अयोगत: सन्न्यास:आप्तुं दुःखं (भवति), (च) मुनि: योगयुक्त:…

0 Comments

Chapter 5 – कर्मसन्न्यासयोग Shloka-5

Chapter-5_5.5 SHLOKA (श्लोक) यत्सांख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते।एकं सांख्यं च योगं च यः पश्यति स पश्यति।।5.5।। PADACHHED (पदच्छेद) यत्_साङ्ख्यै:, प्राप्यते, स्थानम्‌, तत्_योगै:_अपि, गम्यते,एकम्‌, साङ्ख्यम्‌, च, योगम्‌, च, य:, पश्यति, सः,…

0 Comments

Chapter 5 – कर्मसन्न्यासयोग Shloka-4

Chapter-5_5.4 SHLOKA (श्लोक) सांख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः।एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम्।।5.4।। PADACHHED (पदच्छेद) साङ्ख्य-योगौ, पृथक्_बाला:, प्रवदन्ति, न, पण्डिता:,एकम्_अपि_आस्थित:, सम्यक्_उभयो:_विन्दते, फलम्‌ ॥ ४ ॥ ANAVYA (अन्वय-हिन्दी) साङ्ख्ययोगौ बाला: पृथक्‌ प्रवदन्ति न पण्डिता:,…

0 Comments

Chapter 5 – कर्मसन्न्यासयोग Shloka-3

Chapter-5_5.3 SHLOKA (श्लोक) ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति।निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते।।5.3।। PADACHHED (पदच्छेद) ज्ञेय:, स:, नित्य-सन्न्यासी, य:, न, द्वेष्टि, न, काङ्क्षति,निर्द्वन्द्व:, हि, महाबाहो, सुखम्‌, बन्धात्_प्रमुच्यते ॥…

0 Comments

Chapter 5 – कर्मसन्न्यासयोग Shloka-2

Chapter-5_5.2 SHLOKA (श्लोक) श्री भगवानुवाच -संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ।तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते।।5.2।। PADACHHED (पदच्छेद) श्री भगवान् उवाच -सन्न्यास:, कर्म-योग:_च, नि:श्रेयसकरौ_उभौ,तयो:_तु, कर्म-सन्न्यासात्_कर्म-योग:, विशिष्यते ॥ २ ॥ ANAVYA (अन्वय-हिन्दी) श्री भगवान् उवाच -सन्न्यास: च…

0 Comments

Chapter 5 – कर्मसन्न्यासयोग Shloka-1

Chapter-5_5.1 SHLOKA (श्लोक) अर्जुन उवाच -संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि।यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम्।।5.1।। PADACHHED (पदच्छेद) अर्जुन उवाच -सन्न्यासम्‌, कर्मणाम्‌, कृष्ण, पुनः_योगम्‌, च, शंससि,यत्_श्रेय:, एतयो:_एकम्‌, तत्_मे, ब्रूहि_सुनिश्चितम्‌ ॥ १…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-42

Chapter-4_4.42 SHLOKA (श्लोक) तस्मादज्ञानसंभूतं हृत्स्थं ज्ञानासिनाऽऽत्मनः।छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत।।4.42।। PADACHHED (पदच्छेद) तस्मात्_अज्ञान-सम्भूतम्‌, हृत्स्थम्‌, ज्ञानासिना_आत्मन:,छित्त्वा_एनम्‌, संशयम्‌, योगम्_आतिष्ठ_उत्तिष्ठ, भारत ॥ ४२ ॥ ANAVYA (अन्वय-हिन्दी) तस्मात्‌ (हे) भारत! (त्वम्) हृत्स्थम्‌ एनम्‌ अज्ञानसम्भूतम्‌ आत्मन:संशयं…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-41

Chapter-4_4.41 SHLOKA (श्लोक) योगसंन्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम्।आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय।।4.41।। PADACHHED (पदच्छेद) योग-सन्न्यस्त-कर्माणम्‌, ज्ञान-सञ्छिन्न-संशयम्‌,आत्मवन्तम्‌, न, कर्माणि, निबध्नन्ति, धनञ्जय ॥ ४१ ॥ ANAVYA (अन्वय-हिन्दी) (हे) धनञ्जय! (येन) योगसन्न्यस्तकर्माणं (येन) (च) ज्ञानसञ्छिन्नसंशयम्‌ (एवं)आत्मवन्तं…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-40

Chapter-4_4.40 SHLOKA (श्लोक) अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति।नायं लोकोऽस्ति न परो न सुखं संशयात्मनः।।4.40।। PADACHHED (पदच्छेद) अज्ञ:_च_अश्रद्दधान:_च, संशयात्मा, विनश्यति,न_अयम्‌, लोक:_अस्ति, न, पर:, न, सुखम्‌, संशयात्मन: ॥ ४० ॥ ANAVYA (अन्वय-हिन्दी) अज्ञ: च…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-39

Chapter-4_4.39 SHLOKA (श्लोक) श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः।ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति।।4.39।। PADACHHED (पदच्छेद) श्रद्धावान्_लभते, ज्ञानम्‌, तत्पर:, संयतेन्द्रिय:,ज्ञानम्‌, लब्ध्वा, पराम्‌, शान्तिम्_अचिरेण_अधिगच्छति ॥ ३९ ॥ ANAVYA (अन्वय-हिन्दी) संयतेन्द्रिय: तत्पर: (च) श्रद्धावान्‌ (पुरुषः) ज्ञानं…

0 Comments