Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-42

Chapter-6_6.42 SHLOKA (श्लोक) अथवा योगिनामेव कुले भवति धीमताम्।एतद्धि दुर्लभतरं लोके जन्म यदीदृशम्।।6.42।। PADACHHED (पदच्छेद) अथवा, योगिनाम्_एव, कुले, भवति, धीमताम्‌,एतत् _हि, दुर्लभतरम्‌, लोके, जन्म, यत्_ईदृशम्‌ ॥ ४२ ॥ ANAVYA (अन्वय-हिन्दी) अथवा…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-41

Chapter-6_6.41 SHLOKA (श्लोक) प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः।शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते।।6.41।। PADACHHED (पदच्छेद) प्राप्य, पुण्य-कृताम्‌, लोकान्_उषित्वा, शाश्वती:, समा:,शुचीनाम्‌, श्रीमताम्‌, गेहे, योग-भ्रष्ट:_अभिजायते ॥ ४१ ॥ ANAVYA (अन्वय-हिन्दी) योगभ्रष्ट: (पुरुषः) पुण्यकृतां लोकान्…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-40

Chapter-6_6.40 SHLOKA (श्लोक) श्री भगवानुवाच -पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते।नहि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति।।6.40।। PADACHHED (पदच्छेद) श्रीभगवान् उवाच -पार्थ, न_एव_इह, न_अमुत्र, विनाश:_तस्य, विद्यते,न_हि, कल्याण-कृत्_कश्चित्_दुर्गतिम्‌, तात, गच्छति ॥ ४० ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-39

Chapter-6_6.39 SHLOKA (श्लोक) एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः।त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते।।6.39।। PADACHHED (पदच्छेद) एतत्_मे, संशयम्‌, कृष्ण, छेत्तुम्_अर्हसि_अशेषत:,त्वदन्य:, संशयस्य_अस्य, छेत्ता, न, हि_उपपद्यते ॥ ३९ ॥ ANAVYA (अन्वय-हिन्दी) (हे) कृष्ण! मे एतत्‌…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-38

Chapter-6_6.38 SHLOKA (श्लोक) कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति।अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि।।6.38।। PADACHHED (पदच्छेद) कच्चित्_न_उभय-विभ्रष्ट:_छिन्नाभ्रम्_इव, नश्यति,अप्रतिष्ठ:, महाबाहो, विमूढ:, ब्रह्मण:, पथि ॥ ३८ ॥ ANAVYA (अन्वय-हिन्दी) (हे) महाबाहो! कच्चित्‌ ब्रह्मण: पथि विमूढः (च) अप्रतिष्ठ:…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-37

Chapter-6_6.37 SHLOKA (श्लोक) अर्जुन उवाच -अयतिः श्रद्धयोपेतो योगाच्चलितमानसः।अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति।।6.37।। PADACHHED (पदच्छेद) अर्जुन उवाच -अयति:, श्रद्धया_उपेत:, योगात्_चलित-मानस:,अप्राप्य, योग-संसिद्धिम्, काम्‌, गतिम्‌, कृष्ण, गच्छति ॥ ३७ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-36

Chapter-6_6.36 SHLOKA (श्लोक) असंयतात्मना योगो दुष्प्राप इति मे मतिः।वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः।।6.36।। PADACHHED (पदच्छेद) असंयतात्मना, योग:, दुष्प्राप:, इति, मे, मति:,वश्यात्मना, तु, यतता, शक्य:_अवाप्तुम्_उपायत: ॥ ३६ ॥ ANAVYA (अन्वय-हिन्दी) असंयतात्मना योग:…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-35

Chapter-6_6.35 SHLOKA (श्लोक) श्रीभगवानुवाच -असंशयं महाबाहो मनो दुर्निग्रहं चलं।अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते।।6.35।। PADACHHED (पदच्छेद) श्रीभगवान् उवाच -असंशयम्‌, महाबाहो, मन:, दुर्निग्रहम्‌, चलम्‌,अभ्यासेन, तु, कौन्तेय, वैराग्येण, च, गृह्यते ॥ ३५…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-34

Chapter-6_6.34 SHLOKA (श्लोक) चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम्।तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम्।।6.34।। PADACHHED (पदच्छेद) चञ्चलम्‌, हि, मन:, कृष्ण, प्रमाथि, बलवत्_दृढम्‌,तस्य_अहम्, निग्रहम्‌, मन्ये, वायो:_इव, सुदुष्करम्‌ ॥ ३४ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-33

Chapter-6_6.33 SHLOKA (श्लोक) अर्जुन उवाच -योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन।एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम्।।6.33।। PADACHHED (पदच्छेद) अर्जुन उवाच -य:_अयम्‌, योग:_त्वया, प्रोक्त:, साम्येन, मधुसूदन,एतस्य_अहम्‌, न, पश्यामि, चञ्चलत्वात्_स्थितिम्‌, स्थिराम्‌ ॥ ३३ ॥…

0 Comments