Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-16
Chapter-11_1.16 SHLOKA (श्लोक) अनेकबाहूदरवक्त्रनेत्रंपश्यामि त्वां सर्वतोऽनन्तरूपम्।नान्तं न मध्यं न पुनस्तवादिंपश्यामि विश्वेश्वर विश्वरूप।।11.16।। PADACHHED (पदच्छेद) अनेक-बाहूदर-वक्त्र-नेत्रम्, पश्यामि, त्वाम्, सर्वत:_अनन्त-रूपम्न_अन्तम्, न_मध्यम्, न_पुन:_तव_आदिम्, पश्यामि, विश्वेश्वर,विश्व-रूप ॥ १६ ॥ ANAVYA (अन्वय-हिन्दी) (हे) विश्वेश्वर! त्वाम्…