|

Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-9

Chapter-11_1.9

SHLOKA

सञ्जय उवाच -
एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः।
दर्शयामास पार्थाय परमं रूपमैश्वरम्।।11.9।।

PADACHHED

सञ्जय उवाच -
एवम्‌_उक्त्वा, तत:, राजन्‌_महा-योगेश्वर:, हरि:,
दर्शयामास, पार्थाय, परमम्‌, रूपम्‌_ऐश्वरम्‌ ॥ ९ ॥

ANAVYA

सञ्जय उवाच -
(हे) राजन्! महायोगेश्वर: हरि: एवं उक्त्वा
तत: पार्थाय परमम्‌ ऐश्वरं रूपं दर्शयामास ।

ANAVYA-INLINE-GLOSS

सञ्जय उवाच - [सञ्जय ने कहा], (हे) राजन्! [हे राजन्!], महायोगेश्वर: [महायोगेश्वर ((और))], हरि: [सभी पापों का नाश करने वाले भगवान् ने], एवम् [इस प्रकार], उक्त्वा [कहकर],
तत: [उसके पश्चात्], पार्थाय [अर्जुन को], परमम् [परम], ऐश्वरम् [ऐश्वर्य युक्त], रूपम् [दिव्य स्वरुप], दर्शयामास [दिखलाया।],

ANUVAAD

सञ्जय ने कहा - हे राजन्! महायोगेश्वर ((और)) सभी पापों का नाश करने वाले भगवान् ने इस प्रकार कहकर
उसके पश्चात् अर्जुन को परम ऐश्वर्य युक्त दिव्य स्वरुप दिखलाया।

Similar Posts

Leave a Reply