Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-9
SHLOKA
सञ्जय उवाच -
एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः।
दर्शयामास पार्थाय परमं रूपमैश्वरम्।।11.9।।
एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः।
दर्शयामास पार्थाय परमं रूपमैश्वरम्।।11.9।।
PADACHHED
सञ्जय उवाच -
एवम्_उक्त्वा, तत:, राजन्_महा-योगेश्वर:, हरि:,
दर्शयामास, पार्थाय, परमम्, रूपम्_ऐश्वरम् ॥ ९ ॥
एवम्_उक्त्वा, तत:, राजन्_महा-योगेश्वर:, हरि:,
दर्शयामास, पार्थाय, परमम्, रूपम्_ऐश्वरम् ॥ ९ ॥
ANAVYA
सञ्जय उवाच -
(हे) राजन्! महायोगेश्वर: हरि: एवं उक्त्वा
तत: पार्थाय परमम् ऐश्वरं रूपं दर्शयामास ।
(हे) राजन्! महायोगेश्वर: हरि: एवं उक्त्वा
तत: पार्थाय परमम् ऐश्वरं रूपं दर्शयामास ।
ANAVYA-INLINE-GLOSS
सञ्जय उवाच - [सञ्जय ने कहा], (हे) राजन्! [हे राजन्!], महायोगेश्वर: [महायोगेश्वर ((और))], हरि: [सभी पापों का नाश करने वाले भगवान् ने], एवम् [इस प्रकार], उक्त्वा [कहकर],
तत: [उसके पश्चात्], पार्थाय [अर्जुन को], परमम् [परम], ऐश्वरम् [ऐश्वर्य युक्त], रूपम् [दिव्य स्वरुप], दर्शयामास [दिखलाया।],
तत: [उसके पश्चात्], पार्थाय [अर्जुन को], परमम् [परम], ऐश्वरम् [ऐश्वर्य युक्त], रूपम् [दिव्य स्वरुप], दर्शयामास [दिखलाया।],
ANUVAAD
सञ्जय ने कहा - हे राजन्! महायोगेश्वर ((और)) सभी पापों का नाश करने वाले भगवान् ने इस प्रकार कहकर
उसके पश्चात् अर्जुन को परम ऐश्वर्य युक्त दिव्य स्वरुप दिखलाया।
उसके पश्चात् अर्जुन को परम ऐश्वर्य युक्त दिव्य स्वरुप दिखलाया।