Chapter 1 – अर्जुनविषादयोग Shloka-32

Chapter-1_1.32 SHLOKA (श्लोक) न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च।किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा।।1.32।। PADACHHED (पदच्छेद) न, काङ्क्षे, विजयम्‌, कृष्ण, न, च, राज्यम्‌, सुखानि, च,किम्‌, न:,…

0 Comments

Chapter 1 – अर्जुनविषादयोग Shloka-31

Chapter-1_1.31 SHLOKA (श्लोक) निमित्तानि च पश्यामि विपरीतानि केशव।न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे।।1.31।। PADACHHED (पदच्छेद) निमित्तानि, च, पश्यामि, विपरीतानि, केशव,न, च, श्रेय:_अनुपश्यामि, हत्वा, स्वजनम्_आहवे ॥ ३१ ॥ ANAVYA (अन्वय-हिन्दी) (हे) केशव!…

0 Comments

Chapter 1 – अर्जुनविषादयोग Shloka-30

Chapter-1_1.30 SHLOKA (श्लोक) गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते।न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः।।1.30।। PADACHHED (पदच्छेद) गाण्डीवम्‌, स्त्रंसते, हस्तात्_त्वक्_च_एव, परिदह्यते,न, च, शक्नोमि_अवस्थातुम्‌, भ्रमति_इव, च, मे, मन: ॥ ३० ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 1 – अर्जुनविषादयोग Shloka-28.2-29

Chapter-1_1.28.29 SHLOKA (श्लोक) अर्जुन उवाच -दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम्।।1.28.2।।सीदन्ति मम गात्राणि मुखं च परिशुष्यति।वेपथुश्च शरीरे मे रोमहर्षश्च जायते।।1.29।। PADACHHED (पदच्छेद) अर्जुन उवाच -दृष्ट्वा_इमम्, स्वजनम्‌, कृष्ण, युयुत्सुम्, समुपस्थितम्‌ ॥ २८…

0 Comments

Chapter 1 – अर्जुनविषादयोग Shloka-27.2-28.1

Chapter-1_1.27.28 SHLOKA (श्लोक) तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान्।।1.27.2।।कृपया परयाऽऽविष्टो विषीदन्निदमब्रवीत्।।1.28.1।। PADACHHED (पदच्छेद) तान्_समीक्ष्य, स:, कौन्तेय:, सर्वान्_बन्धून्_अवस्थितान्‌, ॥ २७ ॥कृपया, परया_आविष्ट:, विषीदन्_इदम्_अब्रवीत् ॥२८.१॥ ANAVYA (अन्वय-हिन्दी) तान्‌ अवस्थितान्‌ सर्वान्‌ बन्धून् समीक्ष्य स: कौन्तेय:परया…

0 Comments

Chapter 1 – अर्जुनविषादयोग Shloka-26-27.1

Chapter-1_1.26.27 SHLOKA (श्लोक) तत्रापश्यत्स्थितान्पार्थः पितृनथ पितामहान्।आचार्यान्मातुलान्भ्रातृन्पुत्रान्पौत्रान्सखींस्तथा।।1.26।।श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि।॥1.27.1॥ PADACHHED (पदच्छेद) तत्र_अपश्यत्_स्थितान्_पार्थ:, पितृन्_अथ, पितामहान्‌,आचार्यान्_मातुलान्_भ्रातृन्_पुत्रान्_पौत्रान्_सखीन्_तथा॥ २६ ॥श्वशुरान्_सुहृद:_च_एव, सेनयो:_उभयो:_अपि ॥२७.१॥ ANAVYA (अन्वय-हिन्दी) अथ पार्थ: तत्र उभयो: एव सेनयो: स्थितान्‌ पितृन् पितामहान्‌ आचार्यान् मातुलान्‌भ्रातृन् पुत्रान्…

0 Comments

Chapter 1 – अर्जुनविषादयोग Shloka-24-25

Chapter-1_1.24.25 SHLOKA (श्लोक) संजय उवाच -एवमुक्तो हृषीकेशो गुडाकेशेन भारत।सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम्।।1.24।।भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम्।उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति।।1.25।। PADACHHED (पदच्छेद) संजय उवाच -एवम्_उक्त:, हृषीकेश:, गुडाकेशेन, भारत,सेनयो:_उभयो:_मध्ये, स्थापयित्वा, रथोत्तमम्‌ ॥ २४ ॥भीष्म-द्रोण-प्रमुखत:, सर्वेषाम्‌,…

0 Comments

Chapter 1 – अर्जुनविषादयोग Shloka-23

Chapter-1_1.23 SHLOKA (श्लोक) योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः।धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः।।1.23।। PADACHHED (पदच्छेद) योत्स्यमानान्_अवेक्षे_अहम्‌, ये, एते_अत्र, समागता:,धार्तराष्ट्रस्य, दुर्बुद्धे:_युद्धे, प्रिय-चिकीर्षव: ॥ २३ ॥ ANAVYA (अन्वय-हिन्दी) दुर्बुद्धे: धार्तराष्ट्रस्य युद्धे प्रियचिकीर्षव: ये एते अत्रसमागता: (एतान्)…

0 Comments

Chapter 1 – अर्जुनविषादयोग Shloka-22

Chapter-1_1.22 SHLOKA (श्लोक) यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान्।कैर्मया सह योद्धव्यमस्मिन्रणसमुद्यमे।।1.22।। PADACHHED (पदच्छेद) यावत्_एतान्_निरीक्षे_अहम्‌, योद्धु-कामान्_अवस्थितान्‌,कै:_मया, सह, योद्धव्यम्_अस्मिन्_रण-समुद्यमे ॥ २२ ॥ ANAVYA (अन्वय-हिन्दी) यावत्‌ अहम्‌ (युद्धक्षेत्रे) अवस्थितान्‌ योद्धुकामान्‌ एतान्‌ निरीक्षेअस्मिन्‌ रणसमुद्यमे मया कै: सह योद्धव्यम्‌।…

0 Comments

Chapter 1 – अर्जुनविषादयोग Shloka-20-21

Chapter-1_1.20.21 SHLOKA (श्लोक) अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः।प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पाण्डवः।।1.20।।हृषीकेशं तदा वाक्यमिदमाह महीपते।अर्जुन उवाच -सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत।।1.21।। PADACHHED (पदच्छेद) अथ, व्यवस्थितान्‌, दृष्ट्वा, धार्तराष्ट्रान्_कपिध्वज:,प्रवृत्ते, शस्त्र-सम्पाते, धनु:_उद्यम्य, पाण्डव: ॥ २० ॥हृषीकेशम्‌,…

0 Comments