Chapter 5 – कर्मसन्न्यासयोग Shloka-20

Chapter-5_5.20 SHLOKA (श्लोक) न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम्।स्थिरबुद्धिरसम्मूढो ब्रह्मविद्ब्रह्मणि स्थितः।।5.20।। PADACHHED (पदच्छेद) न, प्रहृष्येत्त्_प्रियम्‌, प्राप्य, न_उद्विजेत्_प्राप्य, च_अप्रियम्‌,स्थिर-बुद्धि:_असम्मूढ:, ब्रह्मवित्_ब्रह्मणि, स्थित: ॥ २० ॥ ANAVYA (अन्वय-हिन्दी) (यः पुरुषः) प्रियं प्राप्य न प्रहृष्येत्…

0 Comments

Chapter 5 – कर्मसन्न्यासयोग Shloka-19

Chapter-5_5.19 SHLOKA (श्लोक) इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः।निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः।।5.19।। PADACHHED (पदच्छेद) इह_एव, तै:_जित:, सर्ग:, येषाम्‌, साम्ये, स्थितम्‌, मन:,निर्दोषम्‌, हि, समम्‌, ब्रह्म, तस्मात्_ब्रह्मणि, ते,…

0 Comments

Chapter 5 – कर्मसन्न्यासयोग Shloka-18

Chapter-5_5.18 SHLOKA (श्लोक) विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि।शुनि चैव श्वपाके च पण्डिताः समदर्शिनः।।5.18।। PADACHHED (पदच्छेद) विद्या-विनय-सम्पन्‍ने, ब्राह्मणे, गवि, हस्तिनि,शुनि, च_एव, श्वपाके, च, पण्डिता:, सम-दर्शिन: ॥ १८ ॥ ANAVYA (अन्वय-हिन्दी) पण्डिता: विद्याविनयसम्पन्‍ने…

0 Comments

Chapter 5 – कर्मसन्न्यासयोग Shloka-17

Chapter-5_5.17 SHLOKA (श्लोक) तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः।गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः।।5.17।। PADACHHED (पदच्छेद) तद्बुद्धय:_तदात्मान:_तन्निष्ठा:_तत्परायणा:,गच्छन्ति_अपुनरावृत्तिम्, ज्ञान-निर्धूत-कल्मषा: ॥ १७ ॥ ANAVYA (अन्वय-हिन्दी) तदात्मान: तद्बुद्धय: (परब्रह्मणि एव) तन्निष्ठा: (इदृशाः)तत्परायणा: (पुरुषाः) ज्ञाननिर्धूतकल्मषा: अपुनरावृत्तिं गच्छन्ति। Hindi-Word-Translation (हिन्दी शब्दार्थ) तदात्मान: [जिनका मन…

0 Comments

Chapter 5 – कर्मसन्न्यासयोग Shloka-16

Chapter-5_5.16 SHLOKA (श्लोक) ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः।तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम्।।5.16।। PADACHHED (पदच्छेद) ज्ञानेन, तु, तत्_अज्ञानम्‌, येषाम्‌, नाशितम्_आत्मन:,तेषाम्_आदित्य-वत्_ज्ञानम्‌, प्रकाशयति, तत्परम्‌ ॥ १६ ॥ ANAVYA (अन्वय-हिन्दी) तु येषां तत्‌ अज्ञानम्‌ आत्मन: ज्ञानेन…

0 Comments

Chapter 5 – कर्मसन्न्यासयोग Shloka-15

Chapter-5_5.15 SHLOKA (श्लोक) नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः।अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः।।5.15।। PADACHHED (पदच्छेद) न_आदत्ते, कस्यचित्_पापम्‌, न, च_एव, सुकृतम्‌, विभु:,अज्ञानेन_आवृतम्‌, ज्ञानम्‌, तेन, मुह्यन्ति, जन्तव: ॥ १५ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 5 – कर्मसन्न्यासयोग Shloka-14

Chapter-5_5.14 SHLOKA (श्लोक) न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः।न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते।।5.14।। PADACHHED (पदच्छेद) न, कर्तृत्वम्‌, न, कर्माणि, लोकस्य, सृजति, प्रभु:,न, कर्म-फल-संयोगम्‌, स्वभाव:_तु, प्रवर्तते ॥ १४ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 5 – कर्मसन्न्यासयोग Shloka-13

Chapter-5_5.13 SHLOKA (श्लोक) सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी।नवद्वारे पुरे देही नैव कुर्वन्न कारयन्।।5.13।। PADACHHED (पदच्छेद) सर्व-कर्माणि, मनसा, सन्न्यस्य_आस्ते, सुखम्‌, वशी,नव-द्वारे, पुरे, देही, न_एव, कुर्वन्_न, कारयन्‌ ॥ १३ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 5 – कर्मसन्न्यासयोग Shloka-12

Chapter-5_5.12 SHLOKA (श्लोक) युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम्।अयुक्तः कामकारेण फले सक्तो निबध्यते।।5.12।। PADACHHED (पदच्छेद) युक्त:, कर्म-फलम्‌, त्यक्त्वा, शान्तिम्_आप्नोति, नैष्ठिकीम्‌,अयुक्त:, काम-कारेण, फले, सक्त:, निबध्यते ॥ १२ ॥ ANAVYA (अन्वय-हिन्दी) युक्तः कर्मफलं…

0 Comments

Chapter 5 – कर्मसन्न्यासयोग Shloka-11

Chapter-5_5.11 SHLOKA (श्लोक) कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि।योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वाऽऽत्मशुद्धये।।5.11।। PADACHHED (पदच्छेद) कायेन, मनसा, बुद्ध्या, केवलै:_इन्द्रियै:_अपि,योगिन:, कर्म, कुर्वन्ति, सङ्गम्‌, त्यक्त्वा_आत्म-शुद्धये ॥ ११ ॥ ANAVYA (अन्वय-हिन्दी) योगिन: केवलै: इन्द्रियै: मनसा…

0 Comments