Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-11-12

Chapter-6_6.11.12 SHLOKA (श्लोक) शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः।नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम्।।6.11।।तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः।उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये।।6.12।। PADACHHED (पदच्छेद) शुचौ, देशे, प्रतिष्ठाप्य, स्थिरम्_आसनम्_आत्मन:,न_अत्युच्छ्रितम्‌, न_अतिनीचम्‌, चैलाजिन-कुशोत्तरम् ॥ ११ ॥तत्र_एकाग्रम्, मन:, कृत्वा, यत-चित्तेन्द्रिय-क्रिय:,उपविश्य_आसने, युञ्ज्यात्_योगम्_आत्म-विशुद्धये ॥ १२…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-10

Chapter-6_6.10 SHLOKA (श्लोक) योगी युञ्जीत सततमात्मानं रहसि स्थितः।एकाकी यतचित्तात्मा निराशीरपरिग्रहः।।6.10।। PADACHHED (पदच्छेद) योगी, युञ्जीत, सततम्_आत्मानम्‌, रहसि, स्थित:,एकाकी, यत-चित्तात्मा, निराशी:_अपरिग्रह: ॥ १० ॥ ANAVYA (अन्वय-हिन्दी) यतचित्तात्मा निराशी: अपरिग्रह: (च) योगीएकाकी रहसि…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-9

Chapter-6_6.9 SHLOKA (श्लोक) सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु।साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते।।6.9।। PADACHHED (पदच्छेद) सुहृन्मित्रार्युदासीन-मध्यस्थ-द्वेष्य-बन्धुषु,साधुषु_अपि, च, पापेषु, समबुद्धि:_विशिष्यते ॥ ९ ॥ ANAVYA (अन्वय-हिन्दी) सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु साधुषु चपापेषु अपि समबुद्धि: विशिष्यते। Hindi-Word-Translation (हिन्दी शब्दार्थ) सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु [सुहृद् मित्र,…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-8

Chapter-6_6.8 SHLOKA (श्लोक) ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः।युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः।।6.8।। PADACHHED (पदच्छेद) ज्ञान-विज्ञान-तृप्तात्मा, कूटस्थ:, विजितेन्द्रिय:,युक्त:, इति_उच्यते, योगी, समलोष्टाश्म-काञ्चन: ॥ ८ ॥ ANAVYA (अन्वय-हिन्दी) ज्ञानविज्ञानतृप्तात्मा कूटस्थ: विजितेन्द्रिय:समलोष्टाश्मकाञ्चनः (च) (अस्ति) (सः) योगी युक्त:…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-7

Chapter-6_6.7 SHLOKA (श्लोक) जितात्मनः प्रशान्तस्य परमात्मा समाहितः।शीतोष्णसुखदुःखेषु तथा मानापमानयोः।।6.7।। PADACHHED (पदच्छेद) जितात्मन:, प्रशान्तस्य, परमात्मा, समाहित:,शीतोष्ण-सुख-दु:खेषु, तथा, मानापमानयो: ॥ ७ ॥ ANAVYA (अन्वय-हिन्दी) शीतोष्णसुखदुःखेषु तथा मानापमानयो: प्रशान्तस्यजितात्मनः (पुरुषस्य) परमात्मा समाहित: (वर्तते)।…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-6

Chapter-6_6.6 SHLOKA (श्लोक) बन्धुरात्माऽऽत्मनस्तस्य येनात्मैवात्मना जितः।अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत्।।6.6।। PADACHHED (पदच्छेद) बन्धु:_आत्मा_आत्मन:_तस्य, येन_आत्मा_एव_आत्मना, जित:,अनात्मन:_तु, शत्रुत्वे, वर्तेत_आत्मा_एव, शत्रुवत्‌ ॥ ६ ॥ ANAVYA (अन्वय-हिन्दी) येन आत्मना आत्मा जित: तस्य आत्मनः आत्मा एव…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-5

Chapter-6_6.5 SHLOKA (श्लोक) उद्धरेदात्मनाऽऽत्मानं नात्मानमवसादयेत्।आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः।।6.5।। PADACHHED (पदच्छेद) उद्धरेत्_आत्मना_आत्मानम्‌, न_आत्मानम्_अवसादयेत्‌,आत्मा_एव, हि_आत्मन:, बन्धु:_आत्मा_एव, रिपु:_आत्मन: ॥ ५ ॥ ANAVYA (अन्वय-हिन्दी) आत्मना आत्मानम् उद्धरेत् (च) आत्मानं न अकसादयेत्, हि (अयं पुरुषः)आत्मा…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-4

Chapter-6_6.4 SHLOKA (श्लोक) यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते।सर्वसङ्कल्पसंन्यासी योगारूढस्तदोच्यते।।6.4।। PADACHHED (पदच्छेद) यदा, हि, न_इन्द्रियार्थेषु, न, कर्मसु_अनुषज्जते,सर्व-सङ्कल्प-सन्न्यासी, योगारूढ:_तदा_उच्यते ॥ ४ ॥ ANAVYA (अन्वय-हिन्दी) यदा न (तु) इन्द्रियार्थेषु न (च) कर्मसु हिअनुषज्जते…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-3

Chapter-6_6.3 SHLOKA (श्लोक) आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते।योगारूढस्य तस्यैव शमः कारणमुच्यते।।6.3।। PADACHHED (पदच्छेद) आरुरुक्षो:_मुने:_योगम्, कर्म, कारणम्_उच्यते,योगारूढस्य, तस्य_एव, शम:, कारणम्_उच्यते ॥ ३ ॥ ANAVYA (अन्वय-हिन्दी) योगम् आरुरुक्षो: मुने: कर्म कारणम्‌ उच्यते,तस्य योगारूढस्य (यः)…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-2

Chapter-6_6.2 SHLOKA (श्लोक) यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव।न ह्यसंन्यस्तसङ्कल्पो योगी भवति कश्चन।।6.2।। PADACHHED (पदच्छेद) यम्, सन्न्यासम्_इति, प्राहु:_योगम्‌, तम्‌, विद्धि_पाण्डव,न, हि_असन्न्यस्त-संकल्प:, योगी, भवति, कश्चन ॥ २ ॥ ANAVYA (अन्वय-हिन्दी) (हे)…

0 Comments