Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-13

Chapter-11_1.13 SHLOKA (श्लोक) तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा।अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा।।11.13।। PADACHHED (पदच्छेद) तत्र_एकस्थम्‌, जगत्_कृत्स्नम्, प्रविभक्तम्_अनेकधा,अपश्यत्‌_देव-देवस्य, शरीरे, पाण्डव:_तदा ॥ १३ ॥ ANAVYA (अन्वय-हिन्दी) पाण्डव: तदा अनेकधा प्रविभक्तं कृत्स्नं जगत्‌देवदेवस्य तत्र शरीरे एकस्थम्‌ अपश्यत्‌…

0 Comments

Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-12

Chapter-11_1.12 SHLOKA (श्लोक) दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता।यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः।।11.12।। PADACHHED (पदच्छेद) दिवि, सूर्य-सहस्त्रस्य, भवेत्‌_युगपत्‌_उत्थिता,यदि, भा:, सदृशी, सा, स्यात्‌_भास:_तस्य, महात्मन: ॥ १२ ॥ ANAVYA (अन्वय-हिन्दी) दिवि सूर्यसहस्त्रस्य युगपत्‌ उत्थिता…

0 Comments

Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-10-11

Chapter-11_1.10.11 SHLOKA (श्लोक) अनेकवक्त्रनयनमनेकाद्भुतदर्शनम्।अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम्।।11.10।।दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम्।सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम्।।11.11।। PADACHHED (पदच्छेद) अनेक-वक्‍त्र-नयनम्‌_अनेकाद्भुत-दर्शनम्‌,अनेक-दिव्याभरणम्, दिव्यानेकोद्यतायुधम्‌ ॥ १० ॥दिव्य-माल्याम्बर-धरम्, दिव्य-गन्धानुलेपनम्‌,सर्वाश्चर्यमयम्‌, देवम्‌_अनन्तम्‌, विश्वतो-मुखम्‌ ॥ ११ ॥ ANAVYA (अन्वय-हिन्दी) अनेकवक्‍त्रनयनम्‌ अनेकाद्भुतदर्शनम्‌ अनेकदिव्याभरणं (च) दिव्यानेकोद्यतायुधं दिव्यमाल्याम्बरधरं (च)दिव्यगन्धानुलेपनं…

0 Comments

Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-9

Chapter-11_1.9 SHLOKA (श्लोक) सञ्जय उवाच -एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः।दर्शयामास पार्थाय परमं रूपमैश्वरम्।।11.9।। PADACHHED (पदच्छेद) सञ्जय उवाच -एवम्‌_उक्त्वा, तत:, राजन्‌_महा-योगेश्वर:, हरि:,दर्शयामास, पार्थाय, परमम्‌, रूपम्‌_ऐश्वरम्‌ ॥ ९ ॥ ANAVYA (अन्वय-हिन्दी) सञ्जय उवाच…

0 Comments

Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-8

Chapter-11_1.8 SHLOKA (श्लोक) न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा।दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम्।।11.8।। PADACHHED (पदच्छेद) न, तु, माम्‌, शक्यसे, द्रष्टुम्_अनेन_एव, स्व-चक्षुषा,दिव्यम् ददामि, ते, चक्षु:, पश्य, मे, योगम्‌_ऐश्वरम् ॥…

0 Comments

Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-7

Chapter-11_1.7 SHLOKA (श्लोक) इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम्।मम देहे गुडाकेश यच्चान्यद्द्रष्टुमिच्छसि।।11.7।। PADACHHED (पदच्छेद) इह_एकस्थम्‌, जगत्‌_कृत्स्नम्, पश्य_अद्य, सचराचरम्‌,मम, देहे, गुडाकेश, यत्‌_च_अन्यत्‌_द्रष्टुम्_इच्छसि ॥ ७ ॥ ANAVYA (अन्वय-हिन्दी) (हे) गुडाकेश! अद्य इह मम देहे…

0 Comments

Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-6

Chapter-11_1.6 SHLOKA (श्लोक) पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा।बहून्यदृष्टपूर्वाणि पश्याऽश्चर्याणि भारत।।11.6।। PADACHHED (पदच्छेद) पश्य_आदित्यान्_वसून्‌_रुद्रान्_अश्विनौ, मरुत:_तथा,बहूनि_अदृष्ट-पूर्वाणि, पश्य_आश्चर्याणि, भारत ॥ ६ ॥ ANAVYA (अन्वय-हिन्दी) (हे) भारत! (त्वम्) (मयि) आदित्यान् वसून् रुद्रान् अश्विनौमरुत: (च) पश्य तथा बहूनि…

0 Comments

Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-5

Chapter-11_1.5 SHLOKA (श्लोक) श्रीभगवानुवाच -पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः।नानाविधानि दिव्यानि नानावर्णाकृतीनि च।।11.5।। PADACHHED (पदच्छेद) श्रीभगवान् उवाच -पश्य, मे, पार्थ, रूपाणि, शतश:_अथ, सहस्त्रश:,नाना-विधानि, दिव्यानि, नाना-वर्णाकृतीनि, च ॥ ५ ॥ ANAVYA…

0 Comments

Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-4

Chapter-11_1.4 SHLOKA (श्लोक) मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो।योगेश्वर ततो मे त्वं दर्शयाऽत्मानमव्ययम्।।11.4।। PADACHHED (पदच्छेद) मन्यसे, यदि, तत्‌_शक्‍यम्‌, मया, द्रष्टुम्_इति, प्रभो,योगेश्वर, तत:, मे, त्वम्‌, दर्शय_आत्मानम्‌_अव्ययम्‌ ॥ ४ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-3

Chapter-11_1.3 SHLOKA (श्लोक) एवमेतद्यथात्थ त्वमात्मानं परमेश्वर।द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम।।11.3।। PADACHHED (पदच्छेद) एवम्_एतत्_यथा_आत्थ, त्वम्_आत्मानम्‌, परमेश्वर,द्रष्टुम्_इच्छामि, ते, रूपम्_ऐश्वरम्‌, पुरुषोत्तम ॥ ३ ॥ ANAVYA (अन्वय-हिन्दी) (हे) परमेश्वर! त्वम्‌ आत्मानं यथा आत्थ एतत्‌ एवम्‌…

0 Comments