Chapter 9 – राजविद्याराजगुह्ययोग Shloka-4

Chapter-9_1.4 SHLOKA (श्लोक) मया ततमिदं सर्वं जगदव्यक्तमूर्तिना।मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः।।9.4।। PADACHHED (पदच्छेद) मया, ततम्_इदम्‌, सर्वम्‌, जगत्_अव्यक्त-मूर्तिना,मत्स्थानि, सर्व-भूतानि, न, च_अहम्, तेषु_अवस्थित: ॥ ४ ॥ ANAVYA (अन्वय-हिन्दी) मया अव्यक्तमूर्तिना इदं सर्वं…

0 Comments

Chapter 9 – राजविद्याराजगुह्ययोग Shloka-3

Chapter-9_1.3 SHLOKA (श्लोक) अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप।अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि।।9.3।। PADACHHED (पदच्छेद) अश्रद्दधाना:, पुरुषा:, धर्मस्य_अस्य, परन्तप,अप्राप्य, माम्‌, निवर्तन्ते, मृत्यु-संसार-वर्त्मनि ॥ ३ ॥ ANAVYA (अन्वय-हिन्दी) (हे) परन्तप! अस्य धर्मस्य अश्रद्दधाना: पुरुषा:माम्‌…

0 Comments

Chapter 9 – राजविद्याराजगुह्ययोग Shloka-2

Chapter-9_1.2 SHLOKA (श्लोक) राजविद्या राजगुह्यं पवित्रमिदमुत्तमम्।प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम्।।9.2।। PADACHHED (पदच्छेद) राज-विद्या, राज-गुह्यम्‌, पवित्रम्_इदम्_उत्तमम्‌,प्रत्यक्षावगमम्‌, धर्म्यम्‌, सुसुखम्‌, कर्तुम्_अव्ययम्‌ ॥ २ ॥ ANAVYA (अन्वय-हिन्दी) इदं (ज्ञानम्) राजविद्या राजगुह्मं पवित्रम् उत्तमंप्रत्यक्षावगमं धर्म्यं कर्तुं…

0 Comments

Chapter 9 – राजविद्याराजगुह्ययोग Shloka-1

Chapter-9_1.1 SHLOKA (श्लोक) श्रीभगवानुवाच -इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे।ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात्।।9.1।। PADACHHED (पदच्छेद) श्रीभगवान् उवाच -इदम्‌, तु, ते, गुह्यतमम्‌, प्रवक्ष्यामि_अनसूयवे,ज्ञानम्‌, विज्ञान-सहितम्‌, यत्_ज्ञात्वा, मोक्ष्यसे_अशुभात्‌ ॥ १ ॥ ANAVYA (अन्वय-हिन्दी) श्रीभगवान्…

0 Comments

Chapter 9 – राजविद्याराजगुह्ययोग Shloka’s List

श्लोक (shloka) #1 श्रीभगवानुवाच –इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे।ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात्।।9.1।।Click here to know more श्लोक (shloka) #2 राजविद्या राजगुह्यं पवित्रमिदमुत्तमम्।प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम्।।9.2।।Click here to know more श्लोक…

0 Comments