Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-4

Chapter-6_6.4 SHLOKA (श्लोक) यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते।सर्वसङ्कल्पसंन्यासी योगारूढस्तदोच्यते।।6.4।। PADACHHED (पदच्छेद) यदा, हि, न_इन्द्रियार्थेषु, न, कर्मसु_अनुषज्जते,सर्व-सङ्कल्प-सन्न्यासी, योगारूढ:_तदा_उच्यते ॥ ४ ॥ ANAVYA (अन्वय-हिन्दी) यदा न (तु) इन्द्रियार्थेषु न (च) कर्मसु हिअनुषज्जते…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-3

Chapter-6_6.3 SHLOKA (श्लोक) आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते।योगारूढस्य तस्यैव शमः कारणमुच्यते।।6.3।। PADACHHED (पदच्छेद) आरुरुक्षो:_मुने:_योगम्, कर्म, कारणम्_उच्यते,योगारूढस्य, तस्य_एव, शम:, कारणम्_उच्यते ॥ ३ ॥ ANAVYA (अन्वय-हिन्दी) योगम् आरुरुक्षो: मुने: कर्म कारणम्‌ उच्यते,तस्य योगारूढस्य (यः)…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-2

Chapter-6_6.2 SHLOKA (श्लोक) यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव।न ह्यसंन्यस्तसङ्कल्पो योगी भवति कश्चन।।6.2।। PADACHHED (पदच्छेद) यम्, सन्न्यासम्_इति, प्राहु:_योगम्‌, तम्‌, विद्धि_पाण्डव,न, हि_असन्न्यस्त-संकल्प:, योगी, भवति, कश्चन ॥ २ ॥ ANAVYA (अन्वय-हिन्दी) (हे)…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-1

Chapter-6_6.1 SHLOKA (श्लोक) श्रीभगवानुवाच -अनाश्रितः कर्मफलं कार्यं कर्म करोति यः।स संन्यासी च योगी च न निरग्निर्न चाक्रियः।।6.1।। PADACHHED (पदच्छेद) श्रीभगवान् उवाच -अनाश्रित:, कर्म-फलम्‌, कार्यम्‌, कर्म, करोति, य:,स:, सन्न्यासी, च, योगी,…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka List

श्लोक (shloka) #1 श्रीभगवानुवाच –अनाश्रितः कर्मफलं कार्यं कर्म करोति यः।स संन्यासी च योगी च न निरग्निर्न चाक्रियः।।6.1।।Click here to know more श्लोक (shloka) #2 यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव।न…

0 Comments