Chapter 5 – कर्मसन्न्यासयोग Shloka-29

Chapter-5_5.29 SHLOKA भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम्।सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति।।5.29।। PADACHHED भोक्तारम्‌, यज्ञ-तपसाम्‌, सर्व-लोक-महेश्वरम्‌,सुहृदम्‌, सर्व-भूतानाम्, ज्ञात्वा, माम्‌, शान्तिम्_ऋच्छति ॥ २९ ॥ ANAVYA मां यज्ञतपसां भोक्तारं सर्वलोकमहेश्वरं (तथा)सर्वभूतानां सुहृदं ज्ञात्वा शान्तिं ऋच्छति।…

0 Comments

Chapter 5 – कर्मसन्न्यासयोग Shloka-27-28

Chapter-5_5.27.28 SHLOKA स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः।प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ।।5.27।।यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः।विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः।।5.28।। PADACHHED स्पर्शान्_कृत्वा, बहि:_बाह्यान्_चक्षु:_च_एव_अन्तरे, भ्रुवो:,प्राणापानौ, समौ, कृत्वा, नासाध्यन्तर-चारिणौ ॥ २७ ॥यतेन्द्रिय-मनो-बुद्धि:_मुनि:_मोक्ष-परायण:,विगतेच्छा-भय-क्रोध:, य:, सदा, मुक्त:, एव, स: ॥ २८…

0 Comments

Chapter 5 – कर्मसन्न्यासयोग Shloka-26

Chapter-5_5.26 SHLOKA कामक्रोधवियुक्तानां यतीनां यतचेतसाम्।अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम्।।5.26।। PADACHHED काम-क्रोध-वियुक्तानाम्‌, यतीनाम्‌, यत-चेतसाम्‌,अभित:, ब्रह्म-निर्वाणम्‌, वर्तते, विदितात्मनाम् ॥ २६ ॥ ANAVYA कामक्रोधवियुक्तानां यतचेतसां विदितात्मनां यतीनाम्‌अभित: ब्रह्मनिर्वाणं (एव) वर्तते। ANAVYA-INLINE-GLOSS कामक्रोधवियुक्तानाम् [काम-क्रोध से…

0 Comments

Chapter 5 – कर्मसन्न्यासयोग Shloka-25

Chapter-5_5.25 SHLOKA लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः।छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः।।5.25।। PADACHHED लभन्ते, ब्रह्म-निर्वाणम्_ऋषय:, क्षीण-कल्मषा:,छिन्न-द्वैधा:, यतात्मान:, सर्व-भूत-हिते, रता: ॥ २५ ॥ ANAVYA (ये) क्षीणकल्मषा: छिन्नद्वैधा: सर्वभूतहिते रता:यतात्मान: (च) (सन्ति), (ते) ऋषय: ब्रह्मनिर्वाणं लभन्ते।…

0 Comments

Chapter 5 – कर्मसन्न्यासयोग Shloka-24

Chapter-5_5.24 SHLOKA योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः।स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति।।5.24।। PADACHHED य:_अन्त:-सुख:_अन्तराराम:_तथा_अन्तर्ज्योति:_एव, य:,सः, योगी, ब्रह्म-निर्वाणम्‌, ब्रह्म-भूत:_अधिगच्छति ॥ २४ ॥ ANAVYA यः (पुरुषः) एव अन्तःसुख: अन्तराराम: तथा यः अन्तर्ज्योति: (अस्ति), सःब्रह्मभूत: योगी ब्रह्मनिर्वाणम्‌ अधिगच्छति।…

0 Comments

Chapter 5 – कर्मसन्न्यासयोग Shloka-23

Chapter-5_5.23 SHLOKA शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात्।कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः।।5.23।। PADACHHED शक्‍नोति_इह_एव, यः, सोढुम्‌, प्राक्_शरीर-विमोक्षणात्‌,काम-क्रोधोद्धवम्‌, वेगम्, स:, युक्त:, स:, सुखी, नर: ॥ २३ ॥ ANAVYA यः इह शरीरविमोक्षणात्‌…

0 Comments

Chapter 5 – कर्मसन्न्यासयोग Shloka-22

Chapter-5_5.22 SHLOKA ये हि संस्पर्शजा भोगा दुःखयोनय एव ते।आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः।।5.22।। PADACHHED ये, हि, संस्पर्श-जा:, भोगा:, दु:ख-योनय:, एव, ते,आद्यन्तवन्त:, कौन्तेय, न, तेषु, रमते, बुध: ॥ २२ ॥…

0 Comments

Chapter 5 – कर्मसन्न्यासयोग Shloka-21

Chapter-5_5.21 SHLOKA बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम्।स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते।।5.21।। PADACHHED बाह्य-स्पर्शेषु_असक्तात्मा, विन्दति_आत्मनि, यत्_सुखम्‌,स:, ब्रह्म-योग-युक्तात्मा, सुखम्_अक्षयम्_अश्नुते ॥ २१ ॥ ANAVYA बाह्यस्पर्शेषु असक्तात्मा (साधकः) आत्मनि यत्‌ सुखम्‌ (तत्)विन्दति, (ततः) स: ब्रह्मयोगयुक्तात्मा (पुरुषः) अक्षयं सुखम्‌…

0 Comments

Chapter 5 – कर्मसन्न्यासयोग Shloka-20

Chapter-5_5.20 SHLOKA न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम्।स्थिरबुद्धिरसम्मूढो ब्रह्मविद्ब्रह्मणि स्थितः।।5.20।। PADACHHED न, प्रहृष्येत्त्_प्रियम्‌, प्राप्य, न_उद्विजेत्_प्राप्य, च_अप्रियम्‌,स्थिर-बुद्धि:_असम्मूढ:, ब्रह्मवित्_ब्रह्मणि, स्थित: ॥ २० ॥ ANAVYA (यः पुरुषः) प्रियं प्राप्य न प्रहृष्येत् च अप्रियं प्राप्य…

0 Comments

Chapter 5 – कर्मसन्न्यासयोग Shloka-19

Chapter-5_5.19 SHLOKA इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः।निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः।।5.19।। PADACHHED इह_एव, तै:_जित:, सर्ग:, येषाम्‌, साम्ये, स्थितम्‌, मन:,निर्दोषम्‌, हि, समम्‌, ब्रह्म, तस्मात्_ब्रह्मणि, ते, स्थिता: ॥…

0 Comments