Chapter 16 – दैवासुरसम्पद्विभागयोग Shloka-3

Chapter-16_1.3 SHLOKA (श्लोक) तेजः क्षमा धृतिः शौचमद्रोहोनातिमानिता।भवन्ति सम्पदं दैवीमभिजातस्य भारत।।16.3।। PADACHHED (पदच्छेद) तेज:, क्षमा, धृति:, शौचम्_अद्रोह:, नातिमानिता,भवन्ति, सम्पदम्‌, दैवीम्_अभिजातस्य, भारत ॥ ३ ॥ ANAVYA (अन्वय-हिन्दी) तेज: क्षमा धृति: शौचम्‌ (च)…

0 Comments

Chapter 16 – दैवासुरसम्पद्विभागयोग Shloka-2

Chapter-16_1.2 SHLOKA (श्लोक) अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम्।दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम्।।16.2।। PADACHHED (पदच्छेद) अहिंसा, सत्यम्_अक्रोध:_त्याग:, शान्ति:_अपैशुनम्‌,दया, भूतेषु_अलोलुप्त्वम्, मार्दवम्‌, ह्री:_अचापलम्‌ ॥ २ ॥ ANAVYA (अन्वय-हिन्दी) अहिंसा सत्यम्‌ अक्रोध: त्याग: शान्ति:अपैशुनं भूतेषु दया अलोलुप्त्वं…

0 Comments

Chapter 16 – दैवासुरसम्पद्विभागयोग Shloka-1

Chapter-16_1.1 SHLOKA (श्लोक) श्रीभगवानुवाच -अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः।दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम्।।16.1।। PADACHHED (पदच्छेद) श्रीभगवान् उवाच -अभयम्, सत्त्व-संशुद्धि:_ज्ञान-योग-व्यवस्थिति:,दानम्‌, दम:_च, यज्ञ:_च, स्वाध्याय:_तप:, आर्जवम्‌ ॥ १ ॥ ANAVYA (अन्वय-हिन्दी) श्रीभगवान् उवाच -अभयं सत्त्वसंशुद्धि: ज्ञानयोगव्यवस्थिति:…

0 Comments

Chapter 16 – दैवासुरसम्पद्विभागयोग Shloka List

श्लोक (shloka) #1 श्रीभगवानुवाच –अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः।दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम्।।16.1।।Click here to know more श्लोक (shloka) #2 अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम्।दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम्।।16.2।।Click here to know more श्लोक (shloka) #3…

0 Comments