Chapter 3 – कर्मयोग Shloka-40

Chapter-3_3.40 SHLOKA (श्लोक) इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते।एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम्।।3.40।। PADACHHED (पदच्छेद) इन्द्रियाणि, मन:, बुद्धि_अस्य_अधिष्ठानम्_उच्यते,एतै:_विमोहयति_एष:, ज्ञानम्_आवृत्य, देहिनम्‌ ॥ ४० ॥ ANAVYA (अन्वय-हिन्दी) इन्द्रियाणि मन: (च) बुद्धिः अस्य अधिष्ठानम्‌ उच्यते। एष: (कामः)एतै: (मन-बुद्धि-इन्द्रियैः)…

0 Comments

Chapter 3 – कर्मयोग Shloka-39

Chapter-3_3.39 SHLOKA (श्लोक) आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा।कामरूपेण कौन्तेय दुष्पूरेणानलेन च।।3.39।। PADACHHED (पदच्छेद) आवृतम्‌, ज्ञानम्_एतेन, ज्ञानिन:, नित्य-वैरिणा,काम-रूपेण, कौन्तेय, दुष्पूरेण_अनलेन, च ॥ ३९ ॥ ANAVYA (अन्वय-हिन्दी) च (हे) कौन्तेय! एतेन अनलेन (इव)…

0 Comments

Chapter 3 – कर्मयोग Shloka-38

Chapter-3_3.38 SHLOKA (श्लोक) धूमेनाव्रियते वह्निर्यथादर्शो मलेन च।यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम्।।3.38।। PADACHHED (पदच्छेद) धूमेन_आव्रियते, वह्नि:_यथा_आदर्श:, मलेन, च,यथा_उल्बेन_आवृत:, गर्भ:_तथा, तेन_इदम्_आवृतम्‌ ॥ ३८ ॥ ANAVYA (अन्वय-हिन्दी) यथा धूमेन वह्नि: च मलेन आदर्श: आव्रियते (च)यथा…

0 Comments

Chapter 3 – कर्मयोग Shloka-37

Chapter-3_3.37 SHLOKA (श्लोक) श्री भगवानुवाच -काम एष क्रोध एष रजोगुणसमुद्भवः।महाशनो महापाप्मा विद्ध्येनमिह वैरिणम्।।3.37।। PADACHHED (पदच्छेद) श्री भगवान् उवाच -काम:, एष:, क्रोधः, एष:, रजोगुण-समुद्भव:,महाशन:, महापाप्मा, विद्धि_एनम्_इह, वैरिणम् ॥ ३७ ॥ ANAVYA…

0 Comments

Chapter 3 – कर्मयोग Shloka-36

Chapter-3_3.36 SHLOKA (श्लोक) अर्जुन उवाच -अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः।अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः।।3.36।। PADACHHED (पदच्छेद) अर्जुन उवाच -अथ, केन, प्रयुक्त:_अयम्‌, पापम्‌, चरति, पूरुष:,अनिच्छन्_अपि, वार्ष्णेय, बलात्_इव, नियोजित: ॥ ३६ ॥…

0 Comments

Chapter 3 – कर्मयोग Shloka-35

Chapter-3_3.35 SHLOKA (श्लोक) श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्।स्वधर्मे निधनं श्रेयः परधर्मो भयावहः।।3.35।। PADACHHED (पदच्छेद) श्रेयान्_स्व-धर्म:, विगुण:, पर-धर्मात्_स्व-नुष्ठितात्‌स्व-धर्मे, निधनम्‌, श्रेय: , पर-धर्म:, भयावह: ॥ ३५ ॥ ANAVYA (अन्वय-हिन्दी) स्वनुष्ठितात्‌ परधर्मात्‌ विगुण: (अपि) स्वधर्म:…

0 Comments

Chapter 3 – कर्मयोग Shloka-34

Chapter-3_3.34 SHLOKA (श्लोक) इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ।तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ।।3.34।। PADACHHED (पदच्छेद) इन्द्रियस्य_इन्द्रियस्य_अर्थे, राग-द्वेषौ, व्यवस्थितौ,तयो:_ न, वशम्_आगच्छेत्_तौ, हि_अस्य, परिपन्थिनौ ॥ ३४ ॥ ANAVYA (अन्वय-हिन्दी) इन्द्रियस्य इन्द्रियस्य अर्थे रागद्वेषौ व्यवस्थितौ (स्तः), (जनः)…

0 Comments

Chapter 3 – कर्मयोग Shloka-33

Chapter-3_3.33 SHLOKA (श्लोक) सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि।प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति।।3.33।। PADACHHED (पदच्छेद) सदृशम्‌, चेष्टते, स्वस्या:, प्रकृते:_ज्ञानवान्_अपि,प्रकृतिम्‌, यान्ति, भूतानि, निग्रह:, किम्‌, करिष्यति ॥ ३३ ॥ ANAVYA (अन्वय-हिन्दी) भूतानि प्रकृतिं…

0 Comments

Chapter 3 – कर्मयोग Shloka-32

Chapter-3_3.32 SHLOKA (श्लोक) ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम्।सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः।।3.32।। PADACHHED (पदच्छेद) ये, तु_एतत्_अभ्यसूयन्त: , न_अनुतिष्ठन्ति, मे, मतम्‌,सर्व-ज्ञान-विमूढान्_तान्_विद्धि, नष्टान्_अचेतस: ॥ ३२ ॥ ANAVYA (अन्वय-हिन्दी) तु ये (जनाः) (मयि) अभ्यसूयन्त: मे एतत्‌…

0 Comments

Chapter 3 – कर्मयोग Shloka-31

Chapter-3_3.31 SHLOKA (श्लोक) ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः।श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः।।3.31।। PADACHHED (पदच्छेद) ये, मे, मतम्_इदम्‌, नित्यम्_अनुतिष्ठन्ति, मानवा:,श्रद्धावन्त:_अनसूयन्त:, मुच्यन्ते, ते_अपि, कर्मभि: ॥ ३१ ॥ ANAVYA (अन्वय-हिन्दी) ये मानवा अनसूयन्त: श्रद्धावन्त:…

0 Comments