Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-27

Chapter-4_4.27 SHLOKA (श्लोक) सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे।आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते।।4.27।। PADACHHED (पदच्छेद) सर्वाणि_इन्द्रिय-कर्माणि, प्राण-कर्माणि, च, अपरे,आत्म-संयम-योगाग्नौ, जुह्वति, ज्ञान-दीपिते ॥ २७ ॥ ANAVYA (अन्वय-हिन्दी) अपरे (योगिनः) सर्वाणि इन्द्रियकर्माणि च प्राणकर्माणिज्ञानदीपिते आत्मसंयमयोगाग्नौ जुह्वति। Hindi-Word-Translation…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-26

Chapter-4_4.26 SHLOKA (श्लोक) श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति।शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति।।4.26।। PADACHHED (पदच्छेद) श्रोत्रादीनि_इन्द्रियाणि_अन्ये, संयमाग्निषु, जुह्वति,शब्दादीन्_विषयान्_अन्ये, इन्द्रियाग्निषु, जुह्वति ॥ २६ ॥ ANAVYA (अन्वय-हिन्दी) अन्ये (योगिनः) श्रोत्रादीनि इन्द्रियाणि संयमाग्निषु जुह्वति (च) अन्ये (योगिनः)शब्दादीन्‌ विषयान्‌…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-25

Chapter-4_4.25 SHLOKA दैवमेवापरे यज्ञं योगिनः पर्युपासते।ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति।।4.25।। PADACHHED दैवम्_एव_अपरे, यज्ञम्‌, योगिन:, पर्युपासते,ब्रह्माग्नौ_अपरे, यज्ञम्, यज्ञेन_एव_उपजुह्नति ॥ २५ ॥ ANAVYA अपरे योगिन: दैवं यज्ञम् एव पर्युपासते (च)अपरे ब्रह्माग्नौ यज्ञेन एव यज्ञम्…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-24

Chapter-4_4.24 SHLOKA (श्लोक) ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम्।ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना।।4.24।। PADACHHED (पदच्छेद) ब्रह्म_अर्पणम्‌, ब्रह्म, हवि:_ब्रह्माग्नौ, ब्रह्मणा, हुतम्‌,ब्रह्म_एव, तेन, गन्तव्यम्‌, ब्रह्म-कर्म-समाधिना ॥ २४ ॥ ANAVYA (अन्वय-हिन्दी) (यस्मिन् यज्ञे) अर्पणं ब्रह्म…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-23

Chapter-4_4.23 SHLOKA (श्लोक) गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः।यज्ञायाचरतः कर्म समग्रं प्रविलीयते।।4.23।। PADACHHED (पदच्छेद) गत-सङ्गस्य, मुक्तस्य, ज्ञानावस्थित-चेतस:,यज्ञाय_आचरत:, कर्म, समग्रम्, प्रविलीयते ॥ २३ ॥ ANAVYA (अन्वय-हिन्दी) गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतस: (ईदृशः केवलम्)यज्ञाय आचरत: (पुरुषस्य) समग्रं…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-22

Chapter-4_4.22 SHLOKA (श्लोक) यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः।समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते।।4.22।। PADACHHED (पदच्छेद) यदृच्छा-लाभ-सन्तुष्ट:, द्वन्द्वातीत:, विमत्सर:,सम:, सिद्धौ_असिद्धौ, च, कृत्वा_अपि, न, निबध्यते ॥ २२ ॥ ANAVYA (अन्वय-हिन्दी) यदृच्छालाभसन्तुष्ट:, विमत्सर:, द्वन्द्वातीत: (ईदृशः)सिद्धौ…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-21

Chapter-4_4.21 SHLOKA (श्लोक) निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः।शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम्।।4.21।। PADACHHED (पदच्छेद) निराशी:_यत-चित्तात्मा, त्यक्त-सर्व-परिग्रह:,शारीरम्‌, केवलम्‌, कर्म, कुर्वन्_न_आप्नोति, किल्बिषम्‌ ॥ २१ ॥ ANAVYA (अन्वय-हिन्दी) यतचित्तात्मा (च) त्यक्तसर्वपरिग्रह: (ईदृशः)निराशी: (पुरुषः) केवलं शारीरं कर्म…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-20

Chapter-4_4.20 SHLOKA (श्लोक) त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः।कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः।।4.20।। PADACHHED (पदच्छेद) त्यक्त्वा, कर्म-फलासङ्गम्‌, नित्य-तृप्त:, निराश्रय:,कर्मणि_अभिप्रवृत्त:_अपि, न_एव, किंचित्_करोति, स: ॥ २० ॥ ANAVYA (अन्वय-हिन्दी) (यः पुरुषः) कर्मफलासङ्गं त्यक्त्वा निराश्रय: (च)…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-19

Chapter-4_4.19 SHLOKA (श्लोक) यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः।ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः।।4.19।। PADACHHED (पदच्छेद) यस्य, सर्वे, समारम्भा:, काम-सङ्कल्प-वर्जिता:,ज्ञानाग्नि-दग्ध-कर्माणम्‌, तम्_आहु:, पण्डितम्‌, बुधा: ॥ १९ ॥ ANAVYA (अन्वय-हिन्दी) यस्य सर्वे समारम्भा: कामसङ्कल्पवर्जिता: (च)ज्ञानाग्निदग्धकर्माणं तं…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-18

Chapter-4_4.18 SHLOKA (श्लोक) कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः।स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत्।।4.18।। PADACHHED (पदच्छेद) कर्मणि_अकर्म, य:, पश्येत्_अकर्मणि, च, कर्म, यः,स:, बुद्धिमान्_मनुष्येषु, स:, युक्त: , कृत्स्न-कर्म-कृत्‌ ॥ १८ ॥ ANAVYA…

0 Comments