Chapter 5 – कर्मसन्न्यासयोग Shloka-27-28
Chapter-5_5.27.28 SHLOKA (श्लोक) स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः।प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ।।5.27।।यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः।विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः।।5.28।। PADACHHED (पदच्छेद) स्पर्शान्_कृत्वा, बहि:_बाह्यान्_चक्षु:_च_एव_अन्तरे, भ्रुवो:,प्राणापानौ, समौ, कृत्वा, नासाध्यन्तर-चारिणौ ॥ २७ ॥यतेन्द्रिय-मनो-बुद्धि:_मुनि:_मोक्ष-परायण:,विगतेच्छा-भय-क्रोध:, य:, सदा, मुक्त:, एव, स:…