Chapter 14 – गुणत्रयविभागयोग Shloka-12

Chapter-14_1.12 SHLOKA (श्लोक) लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा।रजस्येतानि जायन्ते विवृद्धे भरतर्षभ।।14.12।। PADACHHED (पदच्छेद) लोभ:, प्रवृत्ति:_आरम्भ:, कर्मणाम्_अशम:, स्पृहा,रजसि_एतानि, जायन्ते, विवृद्धे, भरतर्षभ ॥ १२ ॥ ANAVYA (अन्वय-हिन्दी) (हे) भरतर्षभ! रजसि विवृद्धे लोभ: प्रवृत्ति:…

0 Comments

Chapter 14 – गुणत्रयविभागयोग Shloka-11

Chapter-14_1.11 SHLOKA (श्लोक) सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते।ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत।।14.11।। PADACHHED (पदच्छेद) सर्व-द्वारेषु, देहे_अस्मिन्_प्रकाश:, उपजायते,ज्ञानम्, यदा, तदा, विद्यात्_विवृद्धम्, सत्त्वम्_इति_उत ॥ ११ ॥ ANAVYA (अन्वय-हिन्दी) यदा अस्मिन्‌ देहे (च) सर्वद्वारेषु प्रकाश:…

0 Comments

Chapter 14 – गुणत्रयविभागयोग Shloka-10

Chapter-14_1.10 SHLOKA (श्लोक) रजस्तमश्चाभिभूय सत्त्वं भवति भारत।रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा।।14.10।। PADACHHED (पदच्छेद) रज:_तम:_च_अभिभूय, सत्त्वम्‌, भवति, भारत,रज:, सत्त्वम्, तम:_च_एव, तम:, सत्त्वम्, रज:_तथा ॥ १० ॥ ANAVYA (अन्वय-हिन्दी) (हे) भारत!…

0 Comments

Chapter 14 – गुणत्रयविभागयोग Shloka-9

Chapter-14_1.9 SHLOKA (श्लोक) सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत।ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत।।14.9।। PADACHHED (पदच्छेद) सत्त्वम्‌, सुखे, सञ्जयति, रज:, कर्मणि, भारत,ज्ञानम्_आवृत्य, तु, तम:, प्रमादे, सञ्जयति_उत ॥ ९ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 14 – गुणत्रयविभागयोग Shloka-8

Chapter-14_1.8 SHLOKA (श्लोक) तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम्।प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत।।14.8।। PADACHHED (पदच्छेद) तम:_तु_अज्ञानजम्‌, विद्धि, मोहनम्‌, सर्व-देहिनाम्‌,प्रमादालस्य-निद्राभि:_तत्_निबध्नाति, भारत ॥ ८ ॥ ANAVYA (अन्वय-हिन्दी) (हे) भारत! सर्वदेहिनां मोहनं तम: तुअज्ञानजं विद्धि; तत् (देहिनम्) प्रमादालस्यनिद्राभि:…

0 Comments

Chapter 14 – गुणत्रयविभागयोग Shloka-7

Chapter-14_1.7 SHLOKA (श्लोक) रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम्।तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम्।।14.7।। PADACHHED (पदच्छेद) रज:, रागात्मकम्‌, विद्धि, तृष्णा-सङ्ग-समुद्भवम्‌,तत्_निबध्नाति, कौन्तेय, कर्म-सङ्गेन, देहिनम्‌ ॥ ७ ॥ ANAVYA (अन्वय-हिन्दी) (हे) कौन्तेय! रागात्मकं रज: तृष्णासङ्गसमुद्भवं विद्धि;तत्‌…

0 Comments

Chapter 14 – गुणत्रयविभागयोग Shloka-6

Chapter-14_1.6 SHLOKA (श्लोक) तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम्।सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ।।14.6।। PADACHHED (पदच्छेद) तत्र, सत्त्वम्‌, निर्मलत्वात्_प्रकाशकम्_अनामयम्‌,सुख-सङ्गेन, बध्नाति, ज्ञान-सङ्गेन, च_अनघ ॥ ६ ॥ ANAVYA (अन्वय-हिन्दी) (हे) अनघ! तत्र सत्त्वं (तु) निर्मलत्वात्‌ प्रकाशकम्‌ (च)…

0 Comments

Chapter 14 – गुणत्रयविभागयोग Shloka-5

Chapter-14_1.5 SHLOKA (श्लोक) सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाः।निबध्नन्ति महाबाहो देहे देहिनमव्ययम्।।14.5।। PADACHHED (पदच्छेद) सत्त्वम्‌, रज:_तम:, इति, गुणा:, प्रकृति-सम्भवा:,निबध्नन्ति, महाबाहो, देहे, देहिनम्_अव्ययम्‌ ॥ ५ ॥ ANAVYA (अन्वय-हिन्दी) (हे) महाबाहो! सत्त्वं रज:…

0 Comments

Chapter 14 – गुणत्रयविभागयोग Shloka-4

Chapter-14_1.4 SHLOKA (श्लोक) सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः।तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता।।14.4।। PADACHHED (पदच्छेद) सर्व-योनिषु, कौन्तेय, मूर्तय:, सम्भवन्ति, या:,तासाम्‌, ब्रह्म, महत्_योनि:_अहम्‌, बीज-प्रद:, पिता ॥ ४ ॥ ANAVYA (अन्वय-हिन्दी) (हे) कौन्तेय!…

0 Comments

Chapter 14 – गुणत्रयविभागयोग Shloka-3

Chapter-14_1.3 SHLOKA (श्लोक) मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम्।संभवः सर्वभूतानां ततो भवति भारत।।14.3।। PADACHHED (पदच्छेद) मम, योनि:_महत्_ब्रह्म, तस्मिन्‌, गर्भम्‌, दधामि_अहम्,सम्भव:, सर्व-भूतानाम्‌, तत:, भवति, भारत ॥ ३ ॥ ANAVYA (अन्वय-हिन्दी) (हे) भारत!…

0 Comments