Chapter 8 – तारकब्रह्मयोग/अक्षरब्रह्मयोग Shloka List

श्लोक (shloka) #1 अर्जुन उवाच –किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम।अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते।।8.1।।Click here to know more श्लोक (shloka) #2 अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन।प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः।।8.2।।Click…

0 Comments

Chapter 7 – ज्ञानविज्ञानयोग Shloka List

श्लोक (shloka) #1 श्रीभगवानुवाच –मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः।असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु।।7.1।।Click here to know more श्लोक (shloka) #2 ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः।यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते।।7.2।।Click here to know more…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka List

श्लोक (shloka) #1 श्रीभगवानुवाच –अनाश्रितः कर्मफलं कार्यं कर्म करोति यः।स संन्यासी च योगी च न निरग्निर्न चाक्रियः।।6.1।।Click here to know more श्लोक (shloka) #2 यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव।न…

0 Comments

Chapter 5 – कर्मसन्न्यासयोग Shloka List

श्लोक (shloka) #1 अर्जुन उवाच –संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि।यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम्।।5.1।।Click here to know more श्लोक (shloka) #2 श्री भगवानुवाच –संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ।तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते।।5.2।।Click here…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka List

श्लोक (shloka) #1 श्री भगवानुवाचइमं विवस्वते योगं प्रोक्तवानहमव्ययम्।विवस्वान् मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत्।।4.1।।Click here to know more श्लोक (shloka) #2 एवं परम्पराप्राप्तमिमं राजर्षयो विदुः।स कालेनेह महता योगो नष्टः परन्तप।।4.2।।Click here to know…

0 Comments

Chapter 3 – कर्मयोग Shloka List

श्लोक (shloka) #1 अर्जुन उवाच –ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन।तत्किं कर्मणि घोरे मां नियोजयसि केशव।।3.1।।Click here to know more श्लोक (shloka) #2 व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे।तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम्।।3.2।।Click…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka List

श्लोक (shloka) #2.1 सञ्जय उवाच –तं तथा कृपयाऽविष्टमश्रुपूर्णाकुलेक्षणम्।विषीदन्तमिदं वाक्यमुवाच मधुसूदनः।।2.1।।Click here to know more श्लोक (shloka) #2.2 श्री भगवानुवाच –कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम्।अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन।।2.2।।Click here to know more श्लोक (shloka) #2.3…

0 Comments

Chapter 1 – अर्जुनविषादयोग Shloka List

श्लोक (shloka) #1 धृतराष्ट्र उवाच –धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः।मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय।।1.1।।Click here to know more श्लोक (shloka) #2 सञ्जय उवाच –दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा।आचार्यमुपसङ्गम्य राजा वचनमब्रवीत्।।1.2।।Click here to…

0 Comments

The Bhagavad Gita

The Bhagavad-gita is celebrated worldwide as a cornerstone of India's spiritual heritage. Delivered by Lord Krishna, the Supreme Being, to His devoted disciple Arjuna, this sacred text consists of seven…

Comments Off on The Bhagavad Gita