Chapter 18 – मोक्षसन्न्यासयोग Shloka List

श्लोक (shloka) #1 अर्जुन उवाच –संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम्।त्यागस्य च हृषीकेश पृथक्केशिनिषूदन।।18.1।।Click here to know more श्लोक (shloka) #2 श्रीभगवानुवाच –काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः।सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः।।18.2।।Click here to…

0 Comments

Chapter 17 – श्रद्धात्रयविभागयोग Shloka List

श्लोक (shloka) #1 अर्जुन उवाच –ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयाऽन्विताः।तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः।।17.1।।Click here to know more श्लोक (shloka) #2 श्रीभगवानुवाच –त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा।सात्त्विकी राजसी…

0 Comments

Chapter 16 – दैवासुरसम्पद्विभागयोग Shloka List

श्लोक (shloka) #1 श्रीभगवानुवाच –अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः।दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम्।।16.1।।Click here to know more श्लोक (shloka) #2 अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम्।दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम्।।16.2।।Click here to know more श्लोक (shloka) #3…

0 Comments

Chapter 15 – पुरुषोत्तमयोग Shloka List

श्लोक (shloka) #1 श्रीभगवानुवाच –ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम्।छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित्।।15.1।।Click here to know more श्लोक (shloka) #2 अधश्चोर्ध्वं प्रसृतास्तस्य शाखागुणप्रवृद्धा विषयप्रवालाः।अधश्च मूलान्यनुसन्ततानिकर्मानुबन्धीनि मनुष्यलोके।।15.2।।Click here to know more श्लोक…

0 Comments

Chapter 14 – गुणत्रयविभागयोग Shloka List

श्लोक (shloka) #1 श्रीभगवानुवाच –परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम्।यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः।।14.1।।Click here to know more श्लोक (shloka) #2 इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः।सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च।।14.2।।Click…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka List

श्लोक (shloka) #1 श्रीभगवानुवाच –इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते।एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः।।13.1।।Click here to know more श्लोक (shloka) #2 क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत।क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम।।13.2।।Click…

0 Comments

Chapter 12 – भक्तियोग Shloka List

श्लोक (shloka) #1 अर्जुन उवाच –एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते।येचाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः।।12.1।।Click here to know more श्लोक (shloka) #2 श्रीभगवानुवाच –मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते।श्रद्धया परयोपेतास्ते मे युक्ततमा…

0 Comments

Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka List

श्लोक (shloka) #1 अर्जुन उवाच –मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम्।यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम।।11.1।।Click here to know more श्लोक (shloka) #2 भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया।त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम्।।11.2।।Click here to…

0 Comments

Chapter 10 – विभूतियोग Shloka List

श्लोक (shloka) #1 श्रीभगवानुवाच –भूय एव महाबाहो श्रृणु मे परमं वचः।यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया।।10.1।Click here to know more श्लोक (shloka) #2 न मे विदुः सुरगणाः प्रभवं न महर्षयः।अहमादिर्हि देवानां महर्षीणां…

0 Comments

Chapter 9 – राजविद्याराजगुह्ययोग Shloka’s List

श्लोक (shloka) #1 श्रीभगवानुवाच –इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे।ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात्।।9.1।।Click here to know more श्लोक (shloka) #2 राजविद्या राजगुह्यं पवित्रमिदमुत्तमम्।प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम्।।9.2।।Click here to know more श्लोक…

0 Comments