Chapter 2 – साङ्ख्ययोग Shloka-57
Chapter-2_2.57 SHLOKA (श्लोक) यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम्।नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता।।2.57।। PADACHHED (पदच्छेद) य:, सर्वत्र_अनभिस्नेह:_तत्_तत्_प्राप्य, शुभाशुभम्,न_अभिनन्दति, न, द्वेष्टि, तस्य, प्रज्ञा, प्रतिष्ठिता ॥ ५७ ॥ ANAVYA (अन्वय-हिन्दी) य: (पुरुषः) सर्वत्र अनभिस्नेह:…