Chapter 2 – साङ्ख्ययोग Shloka-57

Chapter-2_2.57 SHLOKA (श्लोक) यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम्।नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता।।2.57।। PADACHHED (पदच्छेद) य:, सर्वत्र_अनभिस्नेह:_तत्_तत्_प्राप्य, शुभाशुभम्,न_अभिनन्दति, न, द्वेष्टि, तस्य, प्रज्ञा, प्रतिष्ठिता ॥ ५७ ॥ ANAVYA (अन्वय-हिन्दी) य: (पुरुषः) सर्वत्र अनभिस्नेह:…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-56

Chapter-2_2.56 SHLOKA (श्लोक) दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः।वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते।।2.56।। PADACHHED (पदच्छेद) दुःखेषु_अनुद्धिग्न-मना:, सुखेषु, विगत-स्पृह: ,वीत-राग-भय-क्रोध:, स्थितधी:_मुनि:_उच्यते ॥ ५६ ॥ ANAVYA (अन्वय-हिन्दी) दुःखेषु अनुद्धिग्नमना:, सुखेषु विगतस्पृह:,वीतरागभयक्रोध: (च) (अस्ति) (ईदृशः) मुनि: स्थितधी: उच्यते। Hindi-Word-Translation…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-55

Chapter-2_2.55 SHLOKA (श्लोक) श्रीभगवानुवाच -प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान्।आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते।।2.55।। PADACHHED (पदच्छेद) श्रीभगवान् उवाच -प्रजहाति, यदा, कामान्_सर्वान्_पार्थ, मनो-गतान्‌,आत्मनि_एव_आत्मना, तुष्ट:, स्थित-प्रज्ञ:_तदा_उच्यते ॥ ५५ ॥ ANAVYA (अन्वय-हिन्दी) श्रीभगवान् उवाच -(हे) पार्थ! यदा…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-54

Chapter-2_2.54 SHLOKA (श्लोक) अर्जुन उवाच -स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव।स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम्।।2.54।। PADACHHED (पदच्छेद) अर्जुन उवाच -स्थित-प्रज्ञस्य, का, भाषा, समाधिस्थस्य, केशव,स्थितधी:, किम्‌, प्रभाषेत, किम्_आसीत, व्रजेत, किम्‌ ॥…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-53

Chapter-2_2.53 SHLOKA (श्लोक) श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला।समाधावचला बुद्धिस्तदा योगमवाप्स्यसि।।2.53।। PADACHHED (पदच्छेद) श्रुति-विप्रतिपन्‍ना, ते, यदा, स्थास्यति, निश्चला,समाधौ_अचला, बुद्धि:_तदा, योगम्_अवाप्स्यसि ॥ ५३ ॥ ANAVYA (अन्वय-हिन्दी) श्रुतिविप्रतिपन्ना ते बुद्धि: यदासमाधौ निश्चला अचला…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-52

Chapter-2_2.52 SHLOKA (श्लोक) यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति।तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च।।2.52।। PADACHHED (पदच्छेद) यदा, ते, मोह-कलिलम्‌, बुद्धि:_व्यतितरिष्यति,तदा, गन्तासि, निर्वेदम्‌, श्रोतव्यस्य, श्रुतस्य, च ॥ ५२ ॥ ANAVYA (अन्वय-हिन्दी) यदा ते…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-51

Chapter-2_2.51 SHLOKA (श्लोक) कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः।जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम्।।2.51।। PADACHHED (पदच्छेद) कर्मजम्‌, बुद्धि-युक्ता:, हि, फलम्‌, त्यक्त्वा, मनीषिण:,जन्म-बन्ध-विनिर्मुक्ता:, पदम्‌, गच्छन्ति_अनामयम्‌ ॥ ५१ ॥ ANAVYA (अन्वय-हिन्दी) हि बुद्धियुक्ता: मनीषिण: कर्मजं…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-50

Chapter-2_2.50 SHLOKA (श्लोक) बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते।तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम्।।2.50।। PADACHHED (पदच्छेद) बुद्धि-युक्त:, जहाति_इह, उभे, सुकृत-दुष्कृते,तस्मात्_योगाय, युज्यस्व, योग:, कर्मसु, कौशलम्‌ ॥ ५० ॥ ANAVYA (अन्वय-हिन्दी) बुद्धियुक्तः (पुरुषः) सुकृतदुष्कृते उभे…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-49

Chapter-2_2.49 SHLOKA (श्लोक) दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय।बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः।।2.49।। PADACHHED (पदच्छेद) दूरेण, हि_अवरम्‌, कर्म, बुद्धि-योगात्_धनञ्जय,बुद्धौ, शरणम्_अन्विच्छ, कृपणा:, फल-हेतव: ॥ ४९ ॥ ANAVYA (अन्वय-हिन्दी) बुद्धियोगात्‌ कर्म दूरेण अवरम् (अस्ति) (अत:)…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-48

Chapter-2_2.48 SHLOKA (श्लोक) योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय।सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते।।2.48।। PADACHHED (पदच्छेद) योगस्थ:, कुरु, कर्माणि, सङ्गम्‌, त्यक्त्वा, धनञ्जय,सिद्ध्यसिद्ध्योः, सम:, भूत्वा, समत्वम्‌, योग:, उच्यते ॥ ४८ ॥…

0 Comments