Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-11

Chapter-4_4.11 SHLOKA (श्लोक) ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्।मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः।।4.11।। PADACHHED (पदच्छेद) ये, यथा, माम्‌, प्रपद्यन्ते, तान्_तथा_एव, भजामि_अहम्‌,मम, वर्त्म_अनुवर्तन्ते, मनुष्या:, पार्थ, सर्वश: ॥ ११ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-10

Chapter-4_4.10 SHLOKA (श्लोक) वीतरागभयक्रोधा मन्मया मामुपाश्रिताः।बहवो ज्ञानतपसा पूता मद्भावमागताः।।4.10।। PADACHHED (पदच्छेद) वीत-राग-भय-क्रोधा: , मन्मया:, माम्_उपाश्रिता:,बहव:_ज्ञान-तपसा, पूता:, मद्भावम्_आगता: ॥ १० ॥ ANAVYA (अन्वय-हिन्दी) (पूर्वमपि) (येषां) वीतरागभयक्रोधाः (च) (ये) मन्मयाः (आसन्), (एवम्)माम्…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-9

Chapter-4_4.9 SHLOKA (श्लोक) जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः।त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन।।4.9।। PADACHHED (पदच्छेद) जन्म, कर्म, च, मे, दिव्यम्_एवम्‌, य:, वेत्ति, तत्त्वतः,त्यक्त्वा, देहम्‌, पुनः_जन्म, न_एति, माम्_एति,…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-8

Chapter-4_4.8 SHLOKA (श्लोक) परित्राणाय साधूनां विनाशाय च दुष्कृताम्।धर्मसंस्थापनार्थाय संभवामि युगे युगे।।4.8।। PADACHHED (पदच्छेद) परित्राणाय, साधूनाम्‌, विनाशाय, च, दुष्कृताम्‌,धर्म-संस्थापनार्थाय, सम्भवामि, युगे, युगे ॥ ८ ॥ ANAVYA (अन्वय-हिन्दी) साधूनां परित्राणाय, दुष्कृतां विनाशाय…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-7

Chapter-4_4.7 SHLOKA (श्लोक) यदा यदा हि धर्मस्य ग्लानिर्भवति भारत।अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम्।।4.7।। PADACHHED (पदच्छेद) यदा, यदा, हि, धर्मस्य, ग्लानिः_भवति, भारत,अभ्युत्थानम्_अधर्मस्य, तदा_आत्मानम् , सृजामि_अहम् ॥ ७ ॥ ANAVYA (अन्वय-हिन्दी) (हे) भारत! यदा…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-6

Chapter-4_4.6 SHLOKA (श्लोक) अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन्।प्रकृतिं स्वामधिष्ठाय संभवाम्यात्ममायया।।4.6।। PADACHHED (पदच्छेद) अज:_अपि, सन्_अव्ययात्मा, भूतानाम्_ईश्वरः_अपि, सन्‌,प्रकृतिम्, स्वाम्_अधिष्ठाय, सम्भवामि_आत्म-मायया ॥ ६ ॥ ANAVYA (अन्वय-हिन्दी) (अहम्) अज: (च) अव्ययात्मा सन्‌ अपि (च) भूतानाम्‌…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-5

Chapter-4_4.5 SHLOKA (श्लोक) श्री भगवानुवाच -बहूनि मे व्यतीतानि जन्मानि तव चार्जुन।तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप।।4.5।। PADACHHED (पदच्छेद) श्री भगवान् उवाच -बहूनि, मे, व्यतीतानि, जन्मानि, तव, च_अर्जुन,तानि_अहम्‌, वेद, सर्वाणि,…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-4

Chapter-4_4.4 SHLOKA (श्लोक) अर्जुन उवाच -अपरं भवतो जन्म परं जन्म विवस्वतः।कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति।।4.4।। PADACHHED (पदच्छेद) अर्जुन उवाच -अपरम्, भवत:, जन्म, परम्, जन्म, विवस्वत:,कथम_एतत्_विजानीयाम्‌, त्वम्_आदौ, प्रोक्तवान्‌ _इति ॥ ४ ॥ ANAVYA…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-3

Chapter-4_4.3 SHLOKA (श्लोक) स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः।भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम्।।4.3।। PADACHHED (पदच्छेद) स:, एव_अयम्‌, मया, ते_अद्य, योग:, प्रोक्त:, पुरातन:,भक्त:_असि, मे, सखा, च_इति, रहस्यम्‌ , हि_एतत्_उत्तमम्…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-2

Chapter-4_4.2 SHLOKA (श्लोक) एवं परम्पराप्राप्तमिमं राजर्षयो विदुः।स कालेनेह महता योगो नष्टः परन्तप।।4.2।। PADACHHED (पदच्छेद) एवम्‌, परम्परा-प्राप्तम्_इमम्‌, राजर्षय:, विदुः,स:, कालेन_इह, महता, योग:, नष्ट:, परन्तप ॥२॥ ANAVYA (अन्वय-हिन्दी) (हे) परन्तप! एवं परम्पराप्राप्तम्…

0 Comments