Chapter 8 – तारकब्रह्मयोग/अक्षरब्रह्मयोग Shloka-6

Chapter-8_1.6 SHLOKA (श्लोक) यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम्।तं तमेवैति कौन्तेय सदा तद्भावभावितः।।8.6।। PADACHHED (पदच्छेद) यम्, यम्‌, वा, अपि, स्मरन्_भावम्‌, त्यजति_अन्ते, कलेवरम्‌,तम्, तम्_एव_एति, कौन्तेय, सदा, तद्भाव-भावित: ॥ ६ ॥ ANAVYA…

0 Comments

Chapter 8 – तारकब्रह्मयोग/अक्षरब्रह्मयोग Shloka-5

Chapter-8_1.5 SHLOKA (श्लोक) अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम्।यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः।।8.5।। PADACHHED (पदच्छेद) अन्त-काले, च, माम्_एव, स्मरन्_मुक्त्वा, कलेवरम्‌,य:, प्रयाति, स:, मद्भावम्‌, याति, न_अस्ति_अत्र, संशय: ॥ ५ ॥…

0 Comments

Chapter 8 – तारकब्रह्मयोग/अक्षरब्रह्मयोग Shloka-4

Chapter-8_1.4 SHLOKA (श्लोक) अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम्।अधियज्ञोऽहमेवात्र देहे देहभृतां वर।।8.4।। PADACHHED (पदच्छेद) अधिभूतम्‌, क्षर:, भाव:, पुरुष:_च_अधिदैवतम्‌,अधियज्ञ:_अहम्_एव_अत्र, देहे, देह-भृताम्‌, वर ॥ ४ ॥ ANAVYA (अन्वय-हिन्दी) क्षर: भाव: अधिभूतं (वर्तते), पुरुष: अधिदैवतं…

0 Comments

Chapter 8 – तारकब्रह्मयोग/अक्षरब्रह्मयोग Shloka-3

Chapter-8_1.3 SHLOKA (श्लोक) श्रीभगवानुवाच -अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते।भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः।।8.3।। PADACHHED (पदच्छेद) श्रीभगवान् उवाच -अक्षरम्‌, ब्रह्म, परमम्‌, स्वभाव:_अध्यात्मम्_उच्यते,भूत-भावोद्भव-कर:, विसर्ग:, कर्म-सञ्ज्ञित: ॥ ३ ॥ ANAVYA (अन्वय-हिन्दी) श्रीभगवान् उवाच -परमम् अक्षरं ब्रह्म…

0 Comments

Chapter 8 – तारकब्रह्मयोग/अक्षरब्रह्मयोग Shloka-2

Chapter-8_1.2 SHLOKA (श्लोक) अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन।प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः।।8.2।। PADACHHED (पदच्छेद) अधियज्ञ:, कथम्‌, क:_अत्र, देहे_अस्मिन्_मधुसूदन,प्रयाण-काले, च, कथम्‌, ज्ञेय:_असि, नियतात्मभि: ॥ २ ॥ ANAVYA (अन्वय-हिन्दी) (हे) मधुसूदन! अत्र अधियज्ञ:…

0 Comments

Chapter 8 – तारकब्रह्मयोग/अक्षरब्रह्मयोग Shloka-1

Chapter-8_1.1 SHLOKA (श्लोक) अर्जुन उवाच -किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम।अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते।।8.1।। PADACHHED (पदच्छेद) अर्जुन उवाच -किम्‌, तत्_ब्रह्म, किम्_अध्यात्मम्‌, किम्‌, कर्म, पुरुषोत्तम,अधिभूतम्‌, च, किम्‌, प्रोक्तम्_अधिदैवम्‌, किम्_उच्यते ॥…

0 Comments

Chapter 8 – तारकब्रह्मयोग/अक्षरब्रह्मयोग Shloka List

श्लोक (shloka) #1 अर्जुन उवाच –किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम।अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते।।8.1।।Click here to know more श्लोक (shloka) #2 अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन।प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः।।8.2।।Click…

0 Comments

Chapter 7 – ज्ञानविज्ञानयोग Shloka-30

Chapter-7_7.30 SHLOKA (श्लोक) साधिभूताधिदैवं मां साधियज्ञं च ये विदुः।प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः।।7.30।। PADACHHED (पदच्छेद) साधिभूताधिदैवम्‌, माम्‌, साधियज्ञम्, च, ये, विदुः,प्रयाण-काले_अपि, च, माम्‌, ते, विदु:_युक्त-चेतस: ॥ ३० ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 7 – ज्ञानविज्ञानयोग Shloka-29

Chapter-7_7.29 SHLOKA (श्लोक) जरामरणमोक्षाय मामाश्रित्य यतन्ति ये।ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम्।।7.29।। PADACHHED (पदच्छेद) जरा-मरण-मोक्षाय, माम्_आश्रित्य, यतन्ति, ये,ते, ब्रह्म, तत्_विदु:, कृत्स्नम्_अध्यात्मम्, कर्म, च_अखिलम्‌ ॥ २९ ॥ ANAVYA (अन्वय-हिन्दी) ये माम्‌…

0 Comments

Chapter 7 – ज्ञानविज्ञानयोग Shloka-28

Chapter-7_7.28 SHLOKA (श्लोक) येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम्।ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः।।7.28।। PADACHHED (पदच्छेद) येषाम्‌, तु_अन्त-गतम्‌, पापम्‌, जनानाम्‌, पुण्य-कर्मणाम्‌,ते, द्वन्द्व-मोह-निर्मुक्ता:, भजन्ते, माम्‌, दृढ-व्रता: ॥ २८ ॥ ANAVYA (अन्वय-हिन्दी) तु पुण्यकर्मणां…

0 Comments