Chapter 14 – गुणत्रयविभागयोग Shloka-16

Chapter-14_1.16 SHLOKA (श्लोक) कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम्।रजसस्तु फलं दुःखमज्ञानं तमसः फलम्।।14.16।। PADACHHED (पदच्छेद) कर्मण:, सुकृतस्य_आहु:, सात्त्विकम्‌, निर्मलम्‌, फलम्‌,रजस:_तु, फलम्‌, दुःखम्_अज्ञानम्, तमस:, फलम् ‌॥ १६ ॥ ANAVYA (अन्वय-हिन्दी) सुकृतस्य कर्मण:…

0 Comments

Chapter 14 – गुणत्रयविभागयोग Shloka-15

Chapter-14_1.15 SHLOKA (श्लोक) रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते।तथा प्रलीनस्तमसि मूढयोनिषु जायते।।14.15।। PADACHHED (पदच्छेद) रजसि, प्रलयम्‌, गत्वा, कर्म-सङ्गिषु, जायते,तथा, प्रलीन:_तमसि, मूढ-योनिषु, जायते ॥ १५ ॥ ANAVYA (अन्वय-हिन्दी) रजसि प्रलयं गत्वा कर्मसङ्गिषु…

0 Comments

Chapter 14 – गुणत्रयविभागयोग Shloka-14

Chapter-14_1.14 SHLOKA (श्लोक) यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत्।तदोत्तमविदां लोकानमलान्प्रतिपद्यते।।14.14।। PADACHHED (पदच्छेद) यदा, सत्त्वे, प्रवृद्धे, तु, प्रलयम्‌, याति, देह-भृत्‌,तदा_उत्तम-विदाम्, लोकान्_अमलान्_प्रतिपद्यते ॥ १४ ॥ ANAVYA (अन्वय-हिन्दी) यदा देहभृत्‌ सत्त्वे प्रवृद्धे…

0 Comments

Chapter 14 – गुणत्रयविभागयोग Shloka-13

Chapter-14_1.13 SHLOKA (श्लोक) अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च।तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन।।14.13।। PADACHHED (पदच्छेद) अप्रकाश:_अप्रवृत्ति:_च, प्रमाद:, मोह:, एव, च,तमसि_एतानि, जायन्ते, विवृद्धे, कुरुनन्दन ॥ १३ ॥ ANAVYA (अन्वय-हिन्दी) (हे) कुरुनन्दन! तमसि विवृद्धे…

0 Comments

Chapter 14 – गुणत्रयविभागयोग Shloka-12

Chapter-14_1.12 SHLOKA (श्लोक) लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा।रजस्येतानि जायन्ते विवृद्धे भरतर्षभ।।14.12।। PADACHHED (पदच्छेद) लोभ:, प्रवृत्ति:_आरम्भ:, कर्मणाम्_अशम:, स्पृहा,रजसि_एतानि, जायन्ते, विवृद्धे, भरतर्षभ ॥ १२ ॥ ANAVYA (अन्वय-हिन्दी) (हे) भरतर्षभ! रजसि विवृद्धे लोभ: प्रवृत्ति:…

0 Comments

Chapter 14 – गुणत्रयविभागयोग Shloka-11

Chapter-14_1.11 SHLOKA (श्लोक) सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते।ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत।।14.11।। PADACHHED (पदच्छेद) सर्व-द्वारेषु, देहे_अस्मिन्_प्रकाश:, उपजायते,ज्ञानम्, यदा, तदा, विद्यात्_विवृद्धम्, सत्त्वम्_इति_उत ॥ ११ ॥ ANAVYA (अन्वय-हिन्दी) यदा अस्मिन्‌ देहे (च) सर्वद्वारेषु प्रकाश:…

0 Comments

Chapter 14 – गुणत्रयविभागयोग Shloka-10

Chapter-14_1.10 SHLOKA (श्लोक) रजस्तमश्चाभिभूय सत्त्वं भवति भारत।रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा।।14.10।। PADACHHED (पदच्छेद) रज:_तम:_च_अभिभूय, सत्त्वम्‌, भवति, भारत,रज:, सत्त्वम्, तम:_च_एव, तम:, सत्त्वम्, रज:_तथा ॥ १० ॥ ANAVYA (अन्वय-हिन्दी) (हे) भारत!…

0 Comments

Chapter 14 – गुणत्रयविभागयोग Shloka-9

Chapter-14_1.9 SHLOKA (श्लोक) सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत।ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत।।14.9।। PADACHHED (पदच्छेद) सत्त्वम्‌, सुखे, सञ्जयति, रज:, कर्मणि, भारत,ज्ञानम्_आवृत्य, तु, तम:, प्रमादे, सञ्जयति_उत ॥ ९ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 14 – गुणत्रयविभागयोग Shloka-8

Chapter-14_1.8 SHLOKA (श्लोक) तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम्।प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत।।14.8।। PADACHHED (पदच्छेद) तम:_तु_अज्ञानजम्‌, विद्धि, मोहनम्‌, सर्व-देहिनाम्‌,प्रमादालस्य-निद्राभि:_तत्_निबध्नाति, भारत ॥ ८ ॥ ANAVYA (अन्वय-हिन्दी) (हे) भारत! सर्वदेहिनां मोहनं तम: तुअज्ञानजं विद्धि; तत् (देहिनम्) प्रमादालस्यनिद्राभि:…

0 Comments

Chapter 14 – गुणत्रयविभागयोग Shloka-7

Chapter-14_1.7 SHLOKA (श्लोक) रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम्।तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम्।।14.7।। PADACHHED (पदच्छेद) रज:, रागात्मकम्‌, विद्धि, तृष्णा-सङ्ग-समुद्भवम्‌,तत्_निबध्नाति, कौन्तेय, कर्म-सङ्गेन, देहिनम्‌ ॥ ७ ॥ ANAVYA (अन्वय-हिन्दी) (हे) कौन्तेय! रागात्मकं रज: तृष्णासङ्गसमुद्भवं विद्धि;तत्‌…

0 Comments