Chapter 14 – गुणत्रयविभागयोग Shloka-16
Chapter-14_1.16 SHLOKA (श्लोक) कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम्।रजसस्तु फलं दुःखमज्ञानं तमसः फलम्।।14.16।। PADACHHED (पदच्छेद) कर्मण:, सुकृतस्य_आहु:, सात्त्विकम्, निर्मलम्, फलम्,रजस:_तु, फलम्, दुःखम्_अज्ञानम्, तमस:, फलम् ॥ १६ ॥ ANAVYA (अन्वय-हिन्दी) सुकृतस्य कर्मण:…