Chapter 3 – कर्मयोग Shloka-2

Chapter-3_3.2 SHLOKA (श्लोक) व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे।तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम्।।3.2।। PADACHHED (पदच्छेद) व्यामिश्रेण_इव, वाक्येन, बुद्धिम्, मोहयसि_इव, मेतत्_एकम्‌, वद, निश्चित्य, येन, श्रेयः_अहम्_आप्नुयाम् ॥ २ ॥ ANAVYA (अन्वय-हिन्दी) (त्वम्) व्यामिश्रेण…

0 Comments

Chapter 3 – कर्मयोग Shloka-1

Chapter-3_3.1 SHLOKA (श्लोक) अर्जुन उवाच -ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन।तत्किं कर्मणि घोरे मां नियोजयसि केशव।।3.1।। PADACHHED (पदच्छेद) अर्जुन उवाच -ज्यायसी, चेत्_कर्मण:_ते, मता, बुद्धि:_जनार्दन,तत्_किम्‌, कर्मणि, घोरे, माम्, नियोजयसि, केशव ॥ १ ॥…

0 Comments

Chapter 3 – कर्मयोग Shloka List

श्लोक (shloka) #1 अर्जुन उवाच –ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन।तत्किं कर्मणि घोरे मां नियोजयसि केशव।।3.1।।Click here to know more श्लोक (shloka) #2 व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे।तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम्।।3.2।।Click…

0 Comments