Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-3

Chapter-13_1.3 SHLOKA (श्लोक) तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत्।स च यो यत्प्रभावश्च तत्समासेन मे श्रृणु।।13.3।। PADACHHED (पदच्छेद) तत्_क्षेत्रम्, यत्_च, यादृक्_च, यद्विकारि, यत:_च, यत्‌,स:, च, य:, यत्प्रभाव:_च, तत्_समासेन, मे, शृणु ॥…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-2

Chapter-13_1.2 SHLOKA (श्लोक) क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत।क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम।।13.2।। PADACHHED (पदच्छेद) क्षेत्रज्ञम्, च_अपि, माम्‌, विद्धि, सर्व-क्षेत्रेषु, भारत,क्षेत्र-क्षेत्रज्ञयो:_ज्ञानम्, यत्_तत्_ज्ञानम्‌, मतम्, मम ॥ २ ॥ ANAVYA (अन्वय-हिन्दी) (हे) भारत!…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-1

Chapter-13_1.1 SHLOKA (श्लोक) श्रीभगवानुवाच -इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते।एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः।।13.1।। PADACHHED (पदच्छेद) श्रीभगवान् उवाच -इदम्, शरीरम्‌, कौन्तेय, क्षेत्रम्_इति_अभिधीयते,एतत्_य:, वेत्ति_तम्‌, प्राहु:, क्षेत्रज्ञ:, इति, तद्विद: ॥ १ ॥…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka List

श्लोक (shloka) #1 श्रीभगवानुवाच –इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते।एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः।।13.1।।Click here to know more श्लोक (shloka) #2 क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत।क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम।।13.2।।Click…

0 Comments