Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-2

Chapter-11_1.2 SHLOKA (श्लोक) भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया।त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम्।।11.2।। PADACHHED (पदच्छेद) भवाप्ययौ, हि, भूतानाम्‌, श्रुतौै, विस्तरश:, मया,त्वत्त:, कमल-पत्राक्ष, माहात्म्यम्_अपि, च_अव्ययम्‌ ॥ २ ॥ ANAVYA (अन्वय-हिन्दी) हि (हे)…

0 Comments

Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-1

Chapter-11_1.1 SHLOKA (श्लोक) अर्जुन उवाच -मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम्।यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम।।11.1।। PADACHHED (पदच्छेद) अर्जुन उवाच -मदनुग्रहाय, परमम्‌, गुह्यम्_अध्यात्म-सञ्ज्ञितम्,यत्_त्वया_उक्तम्‌, वच:_तेन, मोह:_अयम्‌, विगत:, मम ॥ १ ॥ ANAVYA (अन्वय-हिन्दी) अर्जुन उवाच…

0 Comments

Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka List

श्लोक (shloka) #1 अर्जुन उवाच –मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम्।यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम।।11.1।।Click here to know more श्लोक (shloka) #2 भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया।त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम्।।11.2।।Click here to…

0 Comments