Chapter 3 – कर्मयोग Shloka-30

Chapter-3_3.30 SHLOKA (श्लोक) मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा।निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।।3.30।। PADACHHED (पदच्छेद) मयि, सर्वाणि, कर्माणि, सन्न्यस्य_अध्यात्म-चेतसा,निराशी:_निर्मम:, भूत्वा, युध्यस्व, विगत-ज्वर: ॥ ३० ॥ ANAVYA (अन्वय-हिन्दी) (हे अर्जुन!) अध्यात्मचेतसा सर्वाणि कर्माणि मयि…

0 Comments

Chapter 3 – कर्मयोग Shloka-29

Chapter-3_3.29 SHLOKA (श्लोक) प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु।तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत्।।3.29।। PADACHHED (पदच्छेद) प्रकृते:_गुण-सम्मूढा:, सज्जन्ते, गुण-कर्मसु,तान्‌, अकृत्स्न-विद:, मन्दान्_कृत्स्नवित्_न, विचालयेत् ॥ २९ ॥ ANAVYA (अन्वय-हिन्दी) प्रकृते: गुणसम्मूढा: (जनाः) गुणकर्मसु सज्जन्ते तान्अकृत्स्नविद: मन्दान्‌ कृत्स्नवित् (ज्ञानी)…

0 Comments

Chapter 3 – कर्मयोग Shloka-28

Chapter-3_3.28 SHLOKA (श्लोक) तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः।गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते।।3.28।। PADACHHED (पदच्छेद) तत्त्ववित्_तु, महाबाहो, गुण-कर्म-विभागयो:,गुणा:, गुणेषु, वर्तन्ते, इति, मत्वा, न, सज्जते ॥ २८ ॥ ANAVYA (अन्वय-हिन्दी) तु (हे)…

0 Comments

Chapter 3 – कर्मयोग Shloka-27

Chapter-3_3.27 SHLOKA (श्लोक) प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः।अहङ्कारविमूढात्मा कर्ताऽहमिति मन्यते।।3.27।। PADACHHED (पदच्छेद) प्रकृते:, क्रियमाणानि, गुणै:, कर्माणि, सर्वश:,अहङ्कार-विमूढात्मा, कर्ता_अहम्_इति, मन्यते ॥ २७ ॥ ANAVYA (अन्वय-हिन्दी) कर्माणि सर्वशः प्रकृते: गुणै: क्रियमाणानि (तथापि)अहङ्कारविमूढात्मा…

0 Comments

Chapter 3 – कर्मयोग Shloka-26

Chapter-3_3.26 SHLOKA (श्लोक) न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम्।जोषयेत्सर्वकर्माणि विद्वान् युक्तः समाचरन्।।3.26।। PADACHHED (पदच्छेद) न, बुद्धि-भेदम्‌, जनयेत्_अज्ञानाम्, कर्म-सङ्गिनाम्‌,जोषयेत्_सर्व-कर्माणि, विद्वान्, युक्त:, समाचरन्‌ ॥ २६ ॥ ANAVYA (अन्वय-हिन्दी) युक्तः विद्वान् कर्मसङ्गिनाम् अज्ञानां बुद्धिभेदंन जनयेत्…

0 Comments

Chapter 3 – कर्मयोग Shloka-25

Chapter-3_3.25 SHLOKA (श्लोक) सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत।कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम्।।3.25।। PADACHHED (पदच्छेद) सक्ता:, कर्मणि_अविद्वांस:, यथा, कुर्वन्ति, भारत,कुर्यात्_विद्वान्_तथा_असक्त:_चिकीर्षु:_लोक-सङ्ग्रहम्‌ ॥ २५ ॥ ANAVYA (अन्वय-हिन्दी) (हे) भारत! कर्मणि सक्ताः अविद्वांसः यथा (कर्म) कुर्वन्ति तथा असक्तःविद्वान्…

0 Comments

Chapter 3 – कर्मयोग Shloka-24

Chapter-3_3.24 SHLOKA (श्लोक) उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम्।सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः।।3.24।। PADACHHED (पदच्छेद) उत्सीदेयु:_इमे, लोका:, न, कुर्याम्, कर्म, चेत्_अहम्‌,संकरस्य, च, कर्ता, स्याम्_उपहन्याम्_इमा:, प्रजा: ॥ २४ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 3 – कर्मयोग Shloka-23

Chapter-3_3.23 SHLOKA (श्लोक) यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः।मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः।।3.23।। PADACHHED (पदच्छेद) यदि, हि_अहम्‌, न, वर्तेयम्‌, जातु, कर्मणि_अतन्द्रित:,मम, वर्त्म_अनुवर्तन्ते, मनुष्या:, पार्थ, सर्वश: ॥ २३ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 3 – कर्मयोग Shloka-22

Chapter-3_3.22 SHLOKA (श्लोक) न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन।नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि।।3.22।। PADACHHED (पदच्छेद) न, मे, पार्थ_अस्ति, कर्तव्यम्‌, त्रिषु, लोकेषु, किंचन,न_अनवाप्तम्_अवाप्तव्यम्‌, वर्ते, एव, च, कर्मणि ॥ २२ ॥…

0 Comments

Chapter 3 – कर्मयोग Shloka-21

Chapter-3_3.21 SHLOKA (श्लोक) यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः।स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते।।3.21।। PADACHHED (पदच्छेद) यत्_यत्_आचरति, श्रेष्ठः_तत्_तत्_एव_इतर:, जनः,सः, यत्_प्रमाणम्‌, कुरुते, लोकः_तत्_अनुवर्तते ॥ २१ ॥ ANAVYA (अन्वय-हिन्दी) श्रेष्ठ: (पुरुषः) यत् यत् आचरति, इतर: जनः (अपि)…

0 Comments