Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-26-27

Chapter-11_1.26.27 SHLOKA (श्लोक) अमी च त्वां धृतराष्ट्रस्य पुत्राःसर्वे सहैवावनिपालसङ्घैः।भीष्मो द्रोणः सूतपुत्रस्तथाऽसौसहास्मदीयैरपि योधमुख्यैः।।11.26।।वक्त्राणि ते त्वरमाणा विशन्तिदंष्ट्राकरालानि भयानकानि।केचिद्विलग्ना दशनान्तरेषुसंदृश्यन्ते चूर्णितैरुत्तमाङ्गैः।।11.27।। PADACHHED (पदच्छेद) अमी, च, त्वाम्‌, धृतराष्ट्रस्य, पुत्रा:, सर्वे, सह_एव_अवनि-पाल-सङ्घै:, भीष्म:, द्रोण:, सूत-पुत्र:_तथा_असौ,सह_अस्मदीयै:_अपि,…

0 Comments

Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-25

Chapter-11_1.25 SHLOKA (श्लोक) दंष्ट्राकरालानि च ते मुखानिदृष्ट्वैव कालानलसन्निभानि।दिशो न जाने न लभे च शर्मप्रसीद देवेश जगन्निवास।।11.25।। PADACHHED (पदच्छेद) दंष्ट्रा-करालानि, च, ते, मुखानि, दृष्ट्वा_एव, कालानल-सन्निभानि,दिश:, न, जाने, न, लभे, च, शर्म,…

0 Comments

Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-24

Chapter-11_1.24 SHLOKA (श्लोक) नभःस्पृशं दीप्तमनेकवर्णंव्यात्ताननं दीप्तविशालनेत्रम्।दृष्ट्वा हि त्वां प्रव्यथितान्तरात्माधृतिं न विन्दामि शमं च विष्णो।।11.24।। PADACHHED (पदच्छेद) नभः-स्पृशम्‌, दीप्तम्_अनेक-वर्णम्‌, व्यात्ताननम्‌,दीप्त-विशाल-नेत्रम्, दृष्ट्वा, हि, त्वाम्‌, प्रव्यथितान्तरात्मा,धृतिम्‌, न, विन्दामि, शमम्‌, च, विष्णो ॥ २४…

0 Comments

Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-23

Chapter-11_1.23 SHLOKA (श्लोक) रूपं महत्ते बहुवक्त्रनेत्रंमहाबाहो बहुबाहूरुपादम्।बहूदरं बहुदंष्ट्राकरालंदृष्ट्वा लोकाः प्रव्यथितास्तथाऽहम्।।11.23।। PADACHHED (पदच्छेद) रूपम्‌, महत्‌_ते, बहु-वक्त्र-नेत्रम्, महाबाहो, बहु-बाहूरु-पादम्‌,बहूदरम्‌, बहु-दंष्ट्रा-करालम्‌, दृष्ट्वा, लोका:, प्रव्यथिता:_तथा_अहम् ॥ २३ ॥ ANAVYA (अन्वय-हिन्दी) (हे) महाबाहो! ते बहुवक्त्रनेत्रं…

0 Comments

Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-22

Chapter-11_1.22 SHLOKA (श्लोक) रुद्रादित्या वसवो ये च साध्याविश्वेऽश्विनौ मरुतश्चोष्मपाश्च।गन्धर्वयक्षासुरसिद्धसङ्घावीक्षन्ते त्वां विस्मिताश्चैव सर्वे।।11.22।। PADACHHED (पदच्छेद) रुद्रादित्या:, वसव:, ये, च, साध्या:, विश्वे_अश्विनौ, मरुत:_च_ऊष्मपा:_च, गन्धर्व-यक्षासुर-सिद्ध-सङ्घा:, वीक्षन्ते, त्वाम्‌,विस्मिता:_च_एव, सर्वे ॥ २२ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-21

Chapter-11_1.21 SHLOKA (श्लोक) अमी हि त्वां सुरसङ्घा विशन्तिकेचिद्भीताः प्राञ्जलयो गृणन्ति।स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाःस्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः।।11.21।। PADACHHED (पदच्छेद) अमी, हि, त्वाम्‌, सुर-सङ्घा:, विशन्ति, केचित्‌_भीता:,प्राञ्जलय:, गृणन्ति, स्वस्ति_इति_उक्त्वा, महर्षि-सिद्ध-सङ्घा:,स्तुवन्ति, त्वाम्‌, स्तुतिभि:, पुष्कलाभि: ॥ २१…

0 Comments

Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-20

Chapter-11_1.20 SHLOKA (श्लोक) द्यावापृथिव्योरिदमन्तरं हिव्याप्तं त्वयैकेन दिशश्च सर्वाः।दृष्ट्वाऽद्भुतं रूपमुग्रं तवेदंलोकत्रयं प्रव्यथितं महात्मन्।।11.20।। PADACHHED (पदच्छेद) द्यावा-पृथिव्यो:_इदम्‌_अन्तरम्‌, हि, व्याप्तम्‌, त्वया_एकेन,दिश:_च, सर्वा:, दृष्ट्वा_अद्भुतम्‌, रूपम्‌_उग्रम्, तव_इदम्‌, लोक-त्रयम्‌, प्रव्यथितम्‌, महात्मन्‌ ॥ २० ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-19

Chapter-11_1.19 SHLOKA (श्लोक) अनादिमध्यान्तमनन्तवीर्य-मनन्तबाहुं शशिसूर्यनेत्रम्।पश्यामि त्वां दीप्तहुताशवक्त्रम्स्वतेजसा विश्वमिदं तपन्तम्।।11.19।। PADACHHED (पदच्छेद) अनादि-मध्यान्तम्‌_अनन्त-वीर्यम्‌, अनन्त-बाहुम्‌, शशि-सूर्य-नेत्रम्‌पश्यामि, त्वाम्‌, दीप्त-हुताश-वक्त्रम्, स्व-तेजसा, विश्वम्‌_इदम्‌, तपन्तम् ॥ १९ ॥ ANAVYA (अन्वय-हिन्दी) त्वाम्‌ (अहम्) अनादिमध्यान्तम्‌ अनन्तवीर्यम् अनन्तबाहुं शशिसूर्यनेत्रंदीप्तहुताशवक्त्रं…

0 Comments

Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-18

Chapter-11_1.18 SHLOKA (श्लोक) त्वमक्षरं परमं वेदितव्यंत्वमस्य विश्वस्य परं निधानम्।त्वमव्ययः शाश्वतधर्मगोप्तासनातनस्त्वं पुरुषो मतो मे।।11.18।। PADACHHED (पदच्छेद) त्वम्‌_अक्षरम्‌, परमम्‌, वेदितव्यम्‌, त्वम्_अस्य, विश्वस्य,परम्, निधानम्‌, त्वम्‌_अव्यय:, शाश्वत-धर्म-गोप्ता,सनातन:_त्वम्‌, पुरुष:, मत:, मे ॥ १८ ॥ ANAVYA…

0 Comments

Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-17

Chapter-11_1.17 SHLOKA (श्लोक) किरीटिनं गदिनं चक्रिणं चतेजोराशिं सर्वतोदीप्तिमन्तम्।पश्यामि त्वां दुर्निरीक्ष्यं समन्ता-द्दीप्तानलार्कद्युतिमप्रमेयम्।।11.17।। PADACHHED (पदच्छेद) किरीटिनम्‌, गदिनम्‌, चक्रिणम्‌, च, तेजो-राशिम्‌, सर्वत:_दीप्तिमन्तम्‌, पश्यामि, त्वाम्‌, दुर्निरीक्ष्यम्, समन्तात्_दीप्तानलार्क-द्युतिम्‌_अप्रमेयम्‌ ॥ १७ ॥ ANAVYA (अन्वय-हिन्दी) त्वां (अहम्)…

0 Comments