Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-26-27
Chapter-11_1.26.27 SHLOKA (श्लोक) अमी च त्वां धृतराष्ट्रस्य पुत्राःसर्वे सहैवावनिपालसङ्घैः।भीष्मो द्रोणः सूतपुत्रस्तथाऽसौसहास्मदीयैरपि योधमुख्यैः।।11.26।।वक्त्राणि ते त्वरमाणा विशन्तिदंष्ट्राकरालानि भयानकानि।केचिद्विलग्ना दशनान्तरेषुसंदृश्यन्ते चूर्णितैरुत्तमाङ्गैः।।11.27।। PADACHHED (पदच्छेद) अमी, च, त्वाम्, धृतराष्ट्रस्य, पुत्रा:, सर्वे, सह_एव_अवनि-पाल-सङ्घै:, भीष्म:, द्रोण:, सूत-पुत्र:_तथा_असौ,सह_अस्मदीयै:_अपि,…