Chapter 2 – साङ्ख्ययोग Shloka-67

Chapter-2_2.67 SHLOKA (श्लोक) इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते।तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि।।2.67।। PADACHHED (पदच्छेद) इन्द्रियाणाम्, हि चरताम्, यत्_मन:_अनु_विधीयते,तत्_अस्य, हरति, प्रज्ञाम्, वायुः_नावम्_इव_अम्भसि ॥ ६७ ॥ ANAVYA (अन्वय-हिन्दी) हि इव अम्भसि नावं वायुः हरति…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-66

Chapter-2_2.66 SHLOKA (श्लोक) नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना।न चाभावयतः शान्तिरशान्तस्य कुतः सुखम्।।2.66।। PADACHHED (पदच्छेद) न_अस्ति, बुद्धि:_अयुक्तस्य, न, च_अयुक्तस्य, भावना,न, च_अभावयत:, शान्ति:_अशान्तस्य, कुत: सुखम् ॥ ६६ ॥ ANAVYA (अन्वय-हिन्दी) अयुक्तस्य (निश्चयात्मिका)…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-65

Chapter-2_2.65 SHLOKA (श्लोक) प्रसादे सर्वदुःखानां हानिरस्योपजायते।प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते।।2.65।। PADACHHED (पदच्छेद) प्रसादे, सर्व-दुःखानाम्, हानिः_अस्य_उपजायते,प्रसन्न-चेतस:, हि_आशु, बुद्धि:, पर्यवतिष्ठते ॥ ६५ ॥ ANAVYA (अन्वय-हिन्दी) (अंतःकरणस्य) प्रसादे अस्य सर्वदुःखानाम् हानि: उपजायते (तस्य) (च)…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-64

Chapter-2_2.64 SHLOKA (श्लोक) रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन्।आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति।।2.64।। PADACHHED (पदच्छेद) राग-द्वेष-वियुक्तैः_तु, विषयान्_इन्द्रियै:_चरन्,आत्म-वश्यै:_विधेयात्मा, प्रसादम्_अधिगच्छति ॥ ६४ ॥ ANAVYA (अन्वय-हिन्दी) तु विधेयात्मा (साधकः) आत्मवश्यै: रागद्वेषवियुक्तैः इन्द्रियै:विषयान् चरन् (अंतःकरणस्य) प्रसादम् अधिगच्छति। Hindi-Word-Translation (हिन्दी शब्दार्थ) तु…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-63

Chapter-2_2.63 SHLOKA (श्लोक) क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः।स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति।।2.63।। PADACHHED (पदच्छेद) क्रोधात्_भवति, सम्मोह:, सम्मोहात्_स्मृति-विभ्रम:,स्मृति-भ्रंशात् , बुद्धि-नाश:, बुद्धि-नाशात्_प्रणश्यति ॥ ६३ ॥ ANAVYA (अन्वय-हिन्दी) क्रोधात् सम्मोहः भवति, सम्मोहात् स्मृतिविभ्रम: (भवति), स्मृतिभ्रंशात्बुद्धिनाश: (भवति), बुद्धिनाशात्…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-62

Chapter-2_2.62 SHLOKA (श्लोक) ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते।सङ्गात्संजायते कामः कामात्क्रोधोऽभिजायते।।2.62।। PADACHHED (पदच्छेद) ध्यायत:, विषयान्_पुंस:, सङ्ग:_तेषु_उपजायते,सङ्गात्_संजायते, काम:, कामात्_क्रोध:_अभिजायते ॥ ६२ ॥ ANAVYA (अन्वय-हिन्दी) विषयान् ध्यायतः पुंस: तेषु सङ्ग:उपजायते, सङ्गात् कामः संजायते, कामात् (च)…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-61

Chapter-2_2.61 SHLOKA (श्लोक) तानि सर्वाणि संयम्य युक्त आसीत मत्परः।वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता।।2.61।। PADACHHED (पदच्छेद) तानि, सर्वाणि, संयम्य, युक्त:, आसीत, मत्पर:,वशे, हि, यस्य, इन्द्रियाणि, तस्य, प्रज्ञा, प्रतिष्ठिता ॥ ६१…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-60

Chapter-2_2.60 SHLOKA (श्लोक) यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः।इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः।।2.60।। PADACHHED (पदच्छेद) यतत:, हि_अपि, कौन्तेय, पुरुषस्य, विपश्चित:,इन्द्रियाणि, प्रमाथीनि, हरन्ति, प्रसभम्, मन: ॥ ६० ॥ ANAVYA (अन्वय-हिन्दी) (हे) कौन्तेय!…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-59

Chapter-2_2.59 SHLOKA (श्लोक) विषया विनिवर्तन्ते निराहारस्य देहिनः।रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते।।2.59।। PADACHHED (पदच्छेद) विषया:, विनिवर्तन्ते, निराहारस्य, देहिन:,रस-वर्जम्‌, रस:_अपि_अस्य, परम्, दृष्ट्वा, निवर्तते ॥ ५९ ॥ ANAVYA (अन्वय-हिन्दी) निराहारस्य देहिन: (शब्दादि) विषया:…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-58

Chapter-2_2.58 SHLOKA (श्लोक) यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः।इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता।।2.58।। PADACHHED (पदच्छेद) यदा, संहरते, च_अयम्‌, कूर्म:_अङ्गानि_इव, सर्वश:,इन्द्रियाणि_इन्द्रियार्थेभ्य:_तस्य, प्रज्ञा, प्रतिष्ठिता ॥ ५८ ॥ ANAVYA (अन्वय-हिन्दी) च कूर्म: सर्वश: (स्व) अंगानि इव…

0 Comments