Chapter 3 – कर्मयोग Shloka-35

Chapter-3_3.35 SHLOKA (श्लोक) श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्।स्वधर्मे निधनं श्रेयः परधर्मो भयावहः।।3.35।। PADACHHED (पदच्छेद) श्रेयान्_स्व-धर्म:, विगुण:, पर-धर्मात्_स्व-नुष्ठितात्‌स्व-धर्मे, निधनम्‌, श्रेय: , पर-धर्म:, भयावह: ॥ ३५ ॥ ANAVYA (अन्वय-हिन्दी) स्वनुष्ठितात्‌ परधर्मात्‌ विगुण: (अपि) स्वधर्म:…

0 Comments

Chapter 3 – कर्मयोग Shloka-34

Chapter-3_3.34 SHLOKA (श्लोक) इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ।तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ।।3.34।। PADACHHED (पदच्छेद) इन्द्रियस्य_इन्द्रियस्य_अर्थे, राग-द्वेषौ, व्यवस्थितौ,तयो:_ न, वशम्_आगच्छेत्_तौ, हि_अस्य, परिपन्थिनौ ॥ ३४ ॥ ANAVYA (अन्वय-हिन्दी) इन्द्रियस्य इन्द्रियस्य अर्थे रागद्वेषौ व्यवस्थितौ (स्तः), (जनः)…

0 Comments

Chapter 3 – कर्मयोग Shloka-33

Chapter-3_3.33 SHLOKA (श्लोक) सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि।प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति।।3.33।। PADACHHED (पदच्छेद) सदृशम्‌, चेष्टते, स्वस्या:, प्रकृते:_ज्ञानवान्_अपि,प्रकृतिम्‌, यान्ति, भूतानि, निग्रह:, किम्‌, करिष्यति ॥ ३३ ॥ ANAVYA (अन्वय-हिन्दी) भूतानि प्रकृतिं…

0 Comments

Chapter 3 – कर्मयोग Shloka-32

Chapter-3_3.32 SHLOKA (श्लोक) ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम्।सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः।।3.32।। PADACHHED (पदच्छेद) ये, तु_एतत्_अभ्यसूयन्त: , न_अनुतिष्ठन्ति, मे, मतम्‌,सर्व-ज्ञान-विमूढान्_तान्_विद्धि, नष्टान्_अचेतस: ॥ ३२ ॥ ANAVYA (अन्वय-हिन्दी) तु ये (जनाः) (मयि) अभ्यसूयन्त: मे एतत्‌…

0 Comments

Chapter 3 – कर्मयोग Shloka-31

Chapter-3_3.31 SHLOKA (श्लोक) ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः।श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः।।3.31।। PADACHHED (पदच्छेद) ये, मे, मतम्_इदम्‌, नित्यम्_अनुतिष्ठन्ति, मानवा:,श्रद्धावन्त:_अनसूयन्त:, मुच्यन्ते, ते_अपि, कर्मभि: ॥ ३१ ॥ ANAVYA (अन्वय-हिन्दी) ये मानवा अनसूयन्त: श्रद्धावन्त:…

0 Comments

Chapter 3 – कर्मयोग Shloka-30

Chapter-3_3.30 SHLOKA (श्लोक) मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा।निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।।3.30।। PADACHHED (पदच्छेद) मयि, सर्वाणि, कर्माणि, सन्न्यस्य_अध्यात्म-चेतसा,निराशी:_निर्मम:, भूत्वा, युध्यस्व, विगत-ज्वर: ॥ ३० ॥ ANAVYA (अन्वय-हिन्दी) (हे अर्जुन!) अध्यात्मचेतसा सर्वाणि कर्माणि मयि…

0 Comments

Chapter 3 – कर्मयोग Shloka-29

Chapter-3_3.29 SHLOKA (श्लोक) प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु।तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत्।।3.29।। PADACHHED (पदच्छेद) प्रकृते:_गुण-सम्मूढा:, सज्जन्ते, गुण-कर्मसु,तान्‌, अकृत्स्न-विद:, मन्दान्_कृत्स्नवित्_न, विचालयेत् ॥ २९ ॥ ANAVYA (अन्वय-हिन्दी) प्रकृते: गुणसम्मूढा: (जनाः) गुणकर्मसु सज्जन्ते तान्अकृत्स्नविद: मन्दान्‌ कृत्स्नवित् (ज्ञानी)…

0 Comments

Chapter 3 – कर्मयोग Shloka-28

Chapter-3_3.28 SHLOKA (श्लोक) तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः।गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते।।3.28।। PADACHHED (पदच्छेद) तत्त्ववित्_तु, महाबाहो, गुण-कर्म-विभागयो:,गुणा:, गुणेषु, वर्तन्ते, इति, मत्वा, न, सज्जते ॥ २८ ॥ ANAVYA (अन्वय-हिन्दी) तु (हे)…

0 Comments

Chapter 3 – कर्मयोग Shloka-27

Chapter-3_3.27 SHLOKA (श्लोक) प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः।अहङ्कारविमूढात्मा कर्ताऽहमिति मन्यते।।3.27।। PADACHHED (पदच्छेद) प्रकृते:, क्रियमाणानि, गुणै:, कर्माणि, सर्वश:,अहङ्कार-विमूढात्मा, कर्ता_अहम्_इति, मन्यते ॥ २७ ॥ ANAVYA (अन्वय-हिन्दी) कर्माणि सर्वशः प्रकृते: गुणै: क्रियमाणानि (तथापि)अहङ्कारविमूढात्मा…

0 Comments

Chapter 3 – कर्मयोग Shloka-26

Chapter-3_3.26 SHLOKA (श्लोक) न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम्।जोषयेत्सर्वकर्माणि विद्वान् युक्तः समाचरन्।।3.26।। PADACHHED (पदच्छेद) न, बुद्धि-भेदम्‌, जनयेत्_अज्ञानाम्, कर्म-सङ्गिनाम्‌,जोषयेत्_सर्व-कर्माणि, विद्वान्, युक्त:, समाचरन्‌ ॥ २६ ॥ ANAVYA (अन्वय-हिन्दी) युक्तः विद्वान् कर्मसङ्गिनाम् अज्ञानां बुद्धिभेदंन जनयेत्…

0 Comments