Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-23

Chapter-11_1.23 SHLOKA (श्लोक) रूपं महत्ते बहुवक्त्रनेत्रंमहाबाहो बहुबाहूरुपादम्।बहूदरं बहुदंष्ट्राकरालंदृष्ट्वा लोकाः प्रव्यथितास्तथाऽहम्।।11.23।। PADACHHED (पदच्छेद) रूपम्‌, महत्‌_ते, बहु-वक्त्र-नेत्रम्, महाबाहो, बहु-बाहूरु-पादम्‌,बहूदरम्‌, बहु-दंष्ट्रा-करालम्‌, दृष्ट्वा, लोका:, प्रव्यथिता:_तथा_अहम् ॥ २३ ॥ ANAVYA (अन्वय-हिन्दी) (हे) महाबाहो! ते बहुवक्त्रनेत्रं…

0 Comments

Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-22

Chapter-11_1.22 SHLOKA (श्लोक) रुद्रादित्या वसवो ये च साध्याविश्वेऽश्विनौ मरुतश्चोष्मपाश्च।गन्धर्वयक्षासुरसिद्धसङ्घावीक्षन्ते त्वां विस्मिताश्चैव सर्वे।।11.22।। PADACHHED (पदच्छेद) रुद्रादित्या:, वसव:, ये, च, साध्या:, विश्वे_अश्विनौ, मरुत:_च_ऊष्मपा:_च, गन्धर्व-यक्षासुर-सिद्ध-सङ्घा:, वीक्षन्ते, त्वाम्‌,विस्मिता:_च_एव, सर्वे ॥ २२ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-21

Chapter-11_1.21 SHLOKA (श्लोक) अमी हि त्वां सुरसङ्घा विशन्तिकेचिद्भीताः प्राञ्जलयो गृणन्ति।स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाःस्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः।।11.21।। PADACHHED (पदच्छेद) अमी, हि, त्वाम्‌, सुर-सङ्घा:, विशन्ति, केचित्‌_भीता:,प्राञ्जलय:, गृणन्ति, स्वस्ति_इति_उक्त्वा, महर्षि-सिद्ध-सङ्घा:,स्तुवन्ति, त्वाम्‌, स्तुतिभि:, पुष्कलाभि: ॥ २१…

0 Comments

Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-20

Chapter-11_1.20 SHLOKA (श्लोक) द्यावापृथिव्योरिदमन्तरं हिव्याप्तं त्वयैकेन दिशश्च सर्वाः।दृष्ट्वाऽद्भुतं रूपमुग्रं तवेदंलोकत्रयं प्रव्यथितं महात्मन्।।11.20।। PADACHHED (पदच्छेद) द्यावा-पृथिव्यो:_इदम्‌_अन्तरम्‌, हि, व्याप्तम्‌, त्वया_एकेन,दिश:_च, सर्वा:, दृष्ट्वा_अद्भुतम्‌, रूपम्‌_उग्रम्, तव_इदम्‌, लोक-त्रयम्‌, प्रव्यथितम्‌, महात्मन्‌ ॥ २० ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-19

Chapter-11_1.19 SHLOKA (श्लोक) अनादिमध्यान्तमनन्तवीर्य-मनन्तबाहुं शशिसूर्यनेत्रम्।पश्यामि त्वां दीप्तहुताशवक्त्रम्स्वतेजसा विश्वमिदं तपन्तम्।।11.19।। PADACHHED (पदच्छेद) अनादि-मध्यान्तम्‌_अनन्त-वीर्यम्‌, अनन्त-बाहुम्‌, शशि-सूर्य-नेत्रम्‌पश्यामि, त्वाम्‌, दीप्त-हुताश-वक्त्रम्, स्व-तेजसा, विश्वम्‌_इदम्‌, तपन्तम् ॥ १९ ॥ ANAVYA (अन्वय-हिन्दी) त्वाम्‌ (अहम्) अनादिमध्यान्तम्‌ अनन्तवीर्यम् अनन्तबाहुं शशिसूर्यनेत्रंदीप्तहुताशवक्त्रं…

0 Comments

Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-18

Chapter-11_1.18 SHLOKA (श्लोक) त्वमक्षरं परमं वेदितव्यंत्वमस्य विश्वस्य परं निधानम्।त्वमव्ययः शाश्वतधर्मगोप्तासनातनस्त्वं पुरुषो मतो मे।।11.18।। PADACHHED (पदच्छेद) त्वम्‌_अक्षरम्‌, परमम्‌, वेदितव्यम्‌, त्वम्_अस्य, विश्वस्य,परम्, निधानम्‌, त्वम्‌_अव्यय:, शाश्वत-धर्म-गोप्ता,सनातन:_त्वम्‌, पुरुष:, मत:, मे ॥ १८ ॥ ANAVYA…

0 Comments

Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-17

Chapter-11_1.17 SHLOKA (श्लोक) किरीटिनं गदिनं चक्रिणं चतेजोराशिं सर्वतोदीप्तिमन्तम्।पश्यामि त्वां दुर्निरीक्ष्यं समन्ता-द्दीप्तानलार्कद्युतिमप्रमेयम्।।11.17।। PADACHHED (पदच्छेद) किरीटिनम्‌, गदिनम्‌, चक्रिणम्‌, च, तेजो-राशिम्‌, सर्वत:_दीप्तिमन्तम्‌, पश्यामि, त्वाम्‌, दुर्निरीक्ष्यम्, समन्तात्_दीप्तानलार्क-द्युतिम्‌_अप्रमेयम्‌ ॥ १७ ॥ ANAVYA (अन्वय-हिन्दी) त्वां (अहम्)…

0 Comments

Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-16

Chapter-11_1.16 SHLOKA (श्लोक) अनेकबाहूदरवक्त्रनेत्रंपश्यामि त्वां सर्वतोऽनन्तरूपम्।नान्तं न मध्यं न पुनस्तवादिंपश्यामि विश्वेश्वर विश्वरूप।।11.16।। PADACHHED (पदच्छेद) अनेक-बाहूदर-वक्त्र-नेत्रम्, पश्यामि, त्वाम्, सर्वत:_अनन्त-रूपम्न_अन्तम्, न_मध्यम्, न_पुन:_तव_आदिम्, पश्यामि, विश्वेश्वर,विश्व-रूप ॥ १६ ॥ ANAVYA (अन्वय-हिन्दी) (हे) विश्वेश्वर! त्वाम्…

0 Comments

Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-15

Chapter-11_1.15 SHLOKA (श्लोक) अर्जुन उवाच -पश्यामि देवांस्तव देव देहेसर्वांस्तथा भूतविशेषसङ्घान्।ब्रह्माणमीशं कमलासनस्थ-मृषींश्च सर्वानुरगांश्च दिव्यान्।।11.15।। PADACHHED (पदच्छेद) अर्जुन उवाच -पश्यामि, देवान्‌_तव, देव, देहे, सर्वान्‌_तथा,भूत-विशेष-सङ्घान्, ब्रह्माणम्‌_ईशम्‌, कमलासन-स्थम्‌,ऋषीन्‌_च, सर्वान्‌_उरगान्‌_च, दिव्यान्‌ ॥ १५ ॥ ANAVYA…

0 Comments

Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-14

Chapter-11_1.14 SHLOKA (श्लोक) ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः।प्रणम्य शिरसा देवं कृताञ्जलिरभाषत।।11.14।। PADACHHED (पदच्छेद) तत:, स:, विस्मयाविष्ट:, हृष्ट-रोमा, धनञ्जय:,प्रणम्य, शिरसा, देवम्‌, कृताञ्जलि:_अभाषत ॥ १४ ॥ ANAVYA (अन्वय-हिन्दी) तत: विस्मयाविष्ट: हृष्टरोमा (च)…

0 Comments