Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-34

Chapter-11_1.34 SHLOKA (श्लोक) द्रोणं च भीष्मं च जयद्रथं चकर्णं तथाऽन्यानपि योधवीरान्।मया हतांस्त्वं जहि मा व्यथिष्ठायुध्यस्व जेतासि रणे सपत्नान्।।11.34।। PADACHHED (पदच्छेद) द्रोणम्, च, भीष्मम्‌, च, जयद्रथम्‌, च, कर्णम्‌, तथा_अन्यान्_अपि, योध-वीरान्‌, मया,…

0 Comments

Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-33

Chapter-11_1.33 SHLOKA (श्लोक) तस्मात्त्वमुत्तिष्ठ यशो लभस्वजित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम्।मयैवैते निहताः पूर्वमेवनिमित्तमात्रं भव सव्यसाचिन्।।11.33।। PADACHHED (पदच्छेद) तस्मात्_त्वम्_उत्तिष्ठ, यश:, लभस्व, जित्वा, शत्रून्‌,भुङ्क्ष्व, राज्यम्‌, समृद्धम्‌, मया_एव_एते, निहता:,पूर्वम्_एव, निमित्त-मात्रम्, भव, सव्यसाचिन्‌ ॥ ३३…

0 Comments

Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-32

Chapter-11_1.32 SHLOKA (श्लोक) श्रीभगवानुवाच -कालोऽस्मि लोकक्षयकृत्प्रवृद्धोलोकान्समाहर्तुमिह प्रवृत्तः।ऋतेऽपि त्वां न भविष्यन्ति सर्वेयेऽवस्थिताः प्रत्यनीकेषु योधाः।।11.32।। PADACHHED (पदच्छेद) श्रीभगवान् उवाच -काल:_अस्मि, लोक-क्षय-कृत्_प्रवृद्ध:, लोकान्_समाहर्तुम्_इह, प्रवृत्त:, ऋते_अपि, त्वाम्‌, न, भविष्यन्ति,सर्वे, ये_अवस्थिता:, प्रत्यनीकेषु, योधा: ॥ ३२…

0 Comments

Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-31

Chapter-11_1.31 SHLOKA (श्लोक) आख्याहि मे को भवानुग्ररूपोनमोऽस्तु ते देववर प्रसीद।विज्ञातुमिच्छामि भवन्तमाद्यंन हि प्रजानामि तव प्रवृत्तिम्।।11.31।। PADACHHED (पदच्छेद) आख्याहि, मे, क:, भवान्_उग्र-रूप:, नम:_अस्तु, ते,देववर, प्रसीद, विज्ञातुम्_इच्छामि, भवन्तम्_आद्यम्‌,न, हि, प्रजानामि, तव, प्रवृत्तिम्…

0 Comments

Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-30

Chapter-11_1.30 SHLOKA (श्लोक) लेलिह्यसे ग्रसमानः समन्ता-ल्लोकान्समग्रान्वदनैर्ज्वलद्भिः।तेजोभिरापूर्य जगत्समग्रंभासस्तवोग्राः प्रतपन्ति विष्णो।।11.30।। PADACHHED (पदच्छेद) लेलिह्यसे, ग्रसमान:, समन्तात्_लोकान्_समग्रान्_वदनै:_ज्वलद्भि:, तेजोभिः_आपूर्य, जगत्_समग्रम्‌,भास:_तव_उग्रा:, प्रतपन्ति, विष्णो ॥ ३० ॥ ANAVYA (अन्वय-हिन्दी) (त्वम्) (तान्) समग्रान् लोकान् ज्वलद्भि: वदनै: ग्रसमान:…

0 Comments

Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-29

Chapter-11_1.29 SHLOKA (श्लोक) यथा प्रदीप्तं ज्वलनं पतङ्गाविशन्ति नाशाय समृद्धवेगाः।तथैव नाशाय विशन्ति लोका-स्तवापि वक्त्राणि समृद्धवेगाः।।11.29।। PADACHHED (पदच्छेद) यथा, प्रदीप्तम्‌, ज्वलनम्‌, पतङ्गा:, विशन्ति, नाशाय,समृद्ध-वेगा:, तथा_एव, नाशाय, विशन्ति, लोका:,तव_अपि, वक्‍त्राणि, समृद्ध-वेगा: ॥ २९…

0 Comments

Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-28

Chapter-11_1.28 SHLOKA (श्लोक) यथा नदीनां बहवोऽम्बुवेगाःसमुद्रमेवाभिमुखा द्रवन्ति।तथा तवामी नरलोकवीराविशन्ति वक्त्राण्यभिविज्वलन्ति।।11.28।। PADACHHED (पदच्छेद) यथा, नदीनाम्‌, बहव:_अम्बु-वेगा:, समुद्रम्_एव_अभिमुखा:,द्रवन्ति, तथा, तव_अमी, नर-लोक-वीरा:, विशन्ति_वक्‍त्राणि_अभिविज्वलन्ति ॥ २८ ॥ ANAVYA (अन्वय-हिन्दी) यथा नदीनां बहव: अम्बुवेगा: समुद्रम्…

0 Comments

Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-26-27

Chapter-11_1.26.27 SHLOKA (श्लोक) अमी च त्वां धृतराष्ट्रस्य पुत्राःसर्वे सहैवावनिपालसङ्घैः।भीष्मो द्रोणः सूतपुत्रस्तथाऽसौसहास्मदीयैरपि योधमुख्यैः।।11.26।।वक्त्राणि ते त्वरमाणा विशन्तिदंष्ट्राकरालानि भयानकानि।केचिद्विलग्ना दशनान्तरेषुसंदृश्यन्ते चूर्णितैरुत्तमाङ्गैः।।11.27।। PADACHHED (पदच्छेद) अमी, च, त्वाम्‌, धृतराष्ट्रस्य, पुत्रा:, सर्वे, सह_एव_अवनि-पाल-सङ्घै:, भीष्म:, द्रोण:, सूत-पुत्र:_तथा_असौ,सह_अस्मदीयै:_अपि,…

0 Comments

Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-25

Chapter-11_1.25 SHLOKA (श्लोक) दंष्ट्राकरालानि च ते मुखानिदृष्ट्वैव कालानलसन्निभानि।दिशो न जाने न लभे च शर्मप्रसीद देवेश जगन्निवास।।11.25।। PADACHHED (पदच्छेद) दंष्ट्रा-करालानि, च, ते, मुखानि, दृष्ट्वा_एव, कालानल-सन्निभानि,दिश:, न, जाने, न, लभे, च, शर्म,…

0 Comments

Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-24

Chapter-11_1.24 SHLOKA (श्लोक) नभःस्पृशं दीप्तमनेकवर्णंव्यात्ताननं दीप्तविशालनेत्रम्।दृष्ट्वा हि त्वां प्रव्यथितान्तरात्माधृतिं न विन्दामि शमं च विष्णो।।11.24।। PADACHHED (पदच्छेद) नभः-स्पृशम्‌, दीप्तम्_अनेक-वर्णम्‌, व्यात्ताननम्‌,दीप्त-विशाल-नेत्रम्, दृष्ट्वा, हि, त्वाम्‌, प्रव्यथितान्तरात्मा,धृतिम्‌, न, विन्दामि, शमम्‌, च, विष्णो ॥ २४…

0 Comments