Chapter 17 – श्रद्धात्रयविभागयोग Shloka-4

Chapter-17_1.4 SHLOKA (श्लोक) यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः।प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः।।17.4।। PADACHHED (पदच्छेद) यजन्ते, सात्त्विका:, देवान्_यक्ष-रक्षांसि, राजसा:,प्रेतान्_भूत-गणान्_च_अन्ये, यजन्ते, तामसा:, जना: ॥ ४ ॥ ANAVYA (अन्वय-हिन्दी) सात्त्विका: देवान्‌ यजन्ते, राजसा: यक्षरक्षांसि (च)अन्ये…

0 Comments

Chapter 17 – श्रद्धात्रयविभागयोग Shloka-3

Chapter-17_1.3 SHLOKA (श्लोक) सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत।श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः।।17.3।। PADACHHED (पदच्छेद) सत्त्वानुरूपा, सर्वस्य, श्रद्धा, भवति, भारत,श्रद्धामय:_अयम्‌, पुरुष:, य:, यच्छ्रद्धः, स:, एव, स: ॥ ३ ॥…

0 Comments

Chapter 17 – श्रद्धात्रयविभागयोग Shloka-2

Chapter-17_1.2 SHLOKA (श्लोक) श्रीभगवानुवाच -त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा।सात्त्विकी राजसी चैव तामसी चेति तां श्रृणु।।17.2।। PADACHHED (पदच्छेद) श्रीभगवान् उवाच -त्रिविधा, भवति, श्रद्धा, देहिनाम्, सा, स्वभाव-जा,सात्त्विकी, राजसी, च_एव, तामसी, च_इति,…

0 Comments

Chapter 17 – श्रद्धात्रयविभागयोग Shloka-1

Chapter-17_1.1 SHLOKA (श्लोक) अर्जुन उवाच -ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयाऽन्विताः।तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः।।17.1।। PADACHHED (पदच्छेद) अर्जुन उवाच -ये, शास्त्र-विधिम्_उत्सृज्य, यजन्ते, श्रद्धया_अन्विता:,तेषाम्‌, निष्ठा, तु, का, कृष्ण, सत्त्वम्_आहो, रज:_तम: ॥…

0 Comments

Chapter 17 – श्रद्धात्रयविभागयोग Shloka List

श्लोक (shloka) #1 अर्जुन उवाच –ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयाऽन्विताः।तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः।।17.1।।Click here to know more श्लोक (shloka) #2 श्रीभगवानुवाच –त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा।सात्त्विकी राजसी…

0 Comments

Chapter 16 – दैवासुरसम्पद्विभागयोग Shloka-24

Chapter-16_1.24 SHLOKA (श्लोक) तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ।ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि।।16.24।। PADACHHED (पदच्छेद) तस्मात्_शास्त्रम्, प्रमाणम्‌, ते, कार्याकार्य-व्यवस्थितौ,ज्ञात्वा, शास्त्र-विधानोक्तम्‌, कर्म, कर्तुम्_इह_अर्हसि ॥ २४ ॥ ANAVYA (अन्वय-हिन्दी) तस्मात्‌ ते इह कार्याकार्यव्यवस्थितौ शास्त्रम् (एव)प्रमाणम्‌…

0 Comments

Chapter 16 – दैवासुरसम्पद्विभागयोग Shloka-23

Chapter-16_1.23 SHLOKA (श्लोक) यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः।न स सिद्धिमवाप्नोति न सुखं न परां गतिम्।।16.23।। PADACHHED (पदच्छेद) य:, शास्त्र-विधिम्_उत्सृज्य, वर्तते, काम-कारत:,न, स:, सिद्धिम्_अवाप्नोति, न, सुखम्‌, न, पराम्‌, गतिम्‌ ॥ २३ ॥…

0 Comments

Chapter 16 – दैवासुरसम्पद्विभागयोग Shloka-22

Chapter-16_1.22 SHLOKA (श्लोक) एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः।आचरत्यात्मनः श्रेयस्ततो याति परां गतिम्।।16.22।। PADACHHED (पदच्छेद) एतै:_विमुक्त:, कौन्तेय, तमो-द्वारै:_त्रिभि:_नर:,आचरति_आत्मन:, श्रेय:_तत:, याति, पराम्‌, गतिम्, ॥ २२ ॥ ANAVYA (अन्वय-हिन्दी) (हे) कौन्तेय! एतै: त्रिभि: तमोद्वारै: विमुक्त:…

0 Comments

Chapter 16 – दैवासुरसम्पद्विभागयोग Shloka-21

Chapter-16_1.21 SHLOKA (श्लोक) त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः।कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत्।।16.21।। PADACHHED (पदच्छेद) त्रिविधम्‌, नरकस्य_इदम्‌, द्वारम्, नाशनम्_आत्मन:,काम:, क्रोध:_तथा, लोभ:_तस्मात्_एतत्_त्रयम्‌, त्यजेत् ॥ २१ ॥ ANAVYA (अन्वय-हिन्दी) काम: क्रोध: तथा लोभ: इदं त्रिविधं…

0 Comments

Chapter 16 – दैवासुरसम्पद्विभागयोग Shloka-20

Chapter-16_1.20 SHLOKA (श्लोक) आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि।मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम्।।16.20।। PADACHHED (पदच्छेद) आसुरीम्‌, योनिम्_आपन्ना:, मूढा:, जन्मनि, जन्मनि,माम्_अप्राप्य_एव, कौन्तेय, तत:, यान्ति_अधमाम्‌, गतिम्‌ ॥ २० ॥ ANAVYA (अन्वय-हिन्दी) (हे) कौन्तेय!…

0 Comments