Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-1

Chapter-4_4.1 SHLOKA (श्लोक) श्री भगवानुवाचइमं विवस्वते योगं प्रोक्तवानहमव्ययम्।विवस्वान् मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत्।।4.1।। PADACHHED (पदच्छेद) श्री भगवान् उवाच -इमम्‌, विवस्वते, योगम्‌ , प्रोक्तवान्_अहम्‌_अव्ययम्‌,विवस्वान्‌, मनवे, प्राह, मनु:_इक्ष्वाकवे_अब्रवीत् ॥ १ ॥ ANAVYA (अन्वय-हिन्दी) श्री…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka List

श्लोक (shloka) #1 श्री भगवानुवाचइमं विवस्वते योगं प्रोक्तवानहमव्ययम्।विवस्वान् मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत्।।4.1।।Click here to know more श्लोक (shloka) #2 एवं परम्पराप्राप्तमिमं राजर्षयो विदुः।स कालेनेह महता योगो नष्टः परन्तप।।4.2।।Click here to know…

0 Comments