Chapter 9 – राजविद्याराजगुह्ययोग Shloka-27

Chapter-9_1.27

SHLOKA (श्लोक)

यत्करोषि यदश्नासि यज्जुहोषि ददासि यत्।
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम्।।9.27।।

PADACHHED (पदच्छेद)

यत्_करोषि, यत्_अश्नासि, यत्_जुहोषि, ददासि, यत्‌,
यत्_तपस्यसि, कौन्तेय, तत्_कुरुष्व, मदर्पणम्‌ ॥ २७ ॥

ANAVYA (अन्वय-हिन्दी)

(हे) कौन्तेय! (त्वम्) यत् (कर्म) करोषि, यत् अश्नासि, यत् जुहोषि,
यत् ददासि, (च) यत् तपस्यसि, तत्‌ मदर्पणं कुरुष्व।

Hindi-Word-Translation (हिन्दी शब्दार्थ)

(हे) कौन्तेय! (त्वम्) [हे अर्जुन! (तुम)], यत् (कर्म) [जो (कर्म)], करोषि [करते हो,], यत् [जो], अश्नासि [खाते हो,], यत् [जो], जुहोषि [हवन करते हो,],
यत् [जो], ददासि [दान देते हो,], {(च) [और]}, यत् [जो], तपस्यसि [तप करते हो,], तत् [वह ((सब))], मदर्पणम् [मुझे अर्पण], कुरुष्व [कर दो।],

हिन्दी भाषांतर

हे अर्जुन! (तुम) जो (कर्म) करते हो, जो खाते हो, जो हवन करते हो,
जो दान देते हो, (और) जो तप करते हो, वह ((सब)) मुझे अर्पण कर दो।

Leave a Comment

Scroll to Top