Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-46

Chapter-6_6.46

SHLOKA

तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः।
कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन।।6.46।।

PADACHHED

तपस्विभ्य:_अधिक:, योगी, ज्ञानिभ्य:_अपि, मत:_अधिक:,
कर्मिभ्य:_च_अधिक:, योगी, तस्मात्_योगी, भव_अर्जुन ॥ ४६ ॥

ANAVYA

योगी तपस्विभ्य: अधिक: (अस्ति), ज्ञानिभ्य: अपि अधिक: मत: च
कर्मिभ्य: योगी अधिक: (अस्ति), तस्मात्‌ (हे) अर्जुन! (त्वम्) योगी भव।

ANAVYA-INLINE-GLOSS

योगी [योगी], तपस्विभ्य: [तपस्वियों से], अधिक: (अस्ति) [श्रेष्ठ है,], ज्ञानिभ्य: [शास्त्रज्ञानियों से], अपि [भी], अधिक: [श्रेष्ठ], मत: [माना गया है], च [और],
कर्मिभ्य: (अपि) [सकाम कर्म करने वालों से (भी)], योगी [योगी], अधिक: (अस्ति) [श्रेष्ठ है;], तस्मात् [इसलिए], (हे) अर्जुन! (त्वम्) [हे अर्जुन! (तुम)], योगी [योगी], भव [हो।]

ANUVAAD

योगी तपस्वियों से श्रेष्ठ है, शास्त्रज्ञानियों से भी श्रेष्ठ माना गया है और
सकाम कर्म करने वालों से भी योगी श्रेष्ठ है; इसलिए हे अर्जुन! (तुम) योगी हो।

Leave a Reply