Chapter 17 – श्रद्धात्रयविभागयोग Shloka-21

Chapter-17_1.21

SHLOKA (श्लोक)

यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः।
दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम्।।17.21।।

PADACHHED (पदच्छेद)

यत्_तु, प्रत्युपकारार्थम्, फलम्_उद्दिश्य, वा, पुन:,
दीयते, च, परिक्लिष्टम्‌, तत्_दानम्‌, राजसम्‌, स्मृतम्‌ ॥ २१ ॥

ANAVYA (अन्वय-हिन्दी)

तु यत्‌ (दानम्) परिक्लिष्टं च प्रत्युपकारार्थं वा फलम्‌
उद्दिश्य पुन: दीयते तत्‌ दानं राजसं स्मृतम्‌।

Hindi-Word-Translation (हिन्दी शब्दार्थ)

तु [किंतु], यत् (दानम्) [जो (दान)], परिक्लिष्टम् [क्लेश पूर्वक], च [तथा], प्रत्युपकारार्थम् [प्रत्युपकार के प्रयोजन से], वा [अथवा], फलम् [फल को],
उद्दिश्य [दृष्टि में रखकर], पुन: [फिर], दीयते [दिया जाता है,], तत् [वह], दानम् [दान], राजसम् [राजस], स्मृतम् [कहा गया है।],

हिन्दी भाषांतर

किंतु जो (दान) क्लेश पूर्वक तथा प्रत्युपकार के प्रयोजन से अथवा फल को
दृष्टि में रखकर फिर दिया जाता है, वह दान राजस कहा गया है।

Leave a Reply