Chapter 3 – कर्मयोग Shloka List

श्लोक (shloka) #1 अर्जुन उवाच –ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन।तत्किं कर्मणि घोरे मां नियोजयसि केशव।।3.1।।Click here to know more श्लोक (shloka) #2 व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे।तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम्।।3.2।।Click…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka List

श्लोक (shloka) #2.1 सञ्जय उवाच –तं तथा कृपयाऽविष्टमश्रुपूर्णाकुलेक्षणम्।विषीदन्तमिदं वाक्यमुवाच मधुसूदनः।।2.1।।Click here to know more श्लोक (shloka) #2.2 श्री भगवानुवाच –कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम्।अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन।।2.2।।Click here to know more श्लोक (shloka) #2.3…

0 Comments

Chapter 1 – अर्जुनविषादयोग Shloka List

श्लोक (shloka) #1 धृतराष्ट्र उवाच –धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः।मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय।।1.1।।Click here to know more श्लोक (shloka) #2 सञ्जय उवाच –दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा।आचार्यमुपसङ्गम्य राजा वचनमब्रवीत्।।1.2।।Click here to…

0 Comments

The Bhagavad Gita

The Bhagavad-gita is celebrated worldwide as a cornerstone of India's spiritual heritage. Delivered by Lord Krishna, the Supreme Being, to His devoted disciple Arjuna, this sacred text consists of seven…

Comments Off on The Bhagavad Gita