Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka List

श्लोक (shloka) #1 श्रीभगवानुवाच –इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते।एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः।।13.1।।Click here to know more श्लोक (shloka) #2 क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत।क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम।।13.2।।Click…

0 Comments

Chapter 12 – भक्तियोग Shloka List

श्लोक (shloka) #1 अर्जुन उवाच –एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते।येचाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः।।12.1।।Click here to know more श्लोक (shloka) #2 श्रीभगवानुवाच –मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते।श्रद्धया परयोपेतास्ते मे युक्ततमा…

0 Comments

Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka List

श्लोक (shloka) #1 अर्जुन उवाच –मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम्।यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम।।11.1।।Click here to know more श्लोक (shloka) #2 भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया।त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम्।।11.2।।Click here to…

0 Comments

Chapter 10 – विभूतियोग Shloka List

श्लोक (shloka) #1 श्रीभगवानुवाच –भूय एव महाबाहो श्रृणु मे परमं वचः।यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया।।10.1।Click here to know more श्लोक (shloka) #2 न मे विदुः सुरगणाः प्रभवं न महर्षयः।अहमादिर्हि देवानां महर्षीणां…

0 Comments

Chapter 9 – राजविद्याराजगुह्ययोग Shloka’s List

श्लोक (shloka) #1 श्रीभगवानुवाच –इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे।ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात्।।9.1।।Click here to know more श्लोक (shloka) #2 राजविद्या राजगुह्यं पवित्रमिदमुत्तमम्।प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम्।।9.2।।Click here to know more श्लोक…

0 Comments

Chapter 8 – तारकब्रह्मयोग/अक्षरब्रह्मयोग Shloka List

श्लोक (shloka) #1 अर्जुन उवाच –किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम।अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते।।8.1।।Click here to know more श्लोक (shloka) #2 अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन।प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः।।8.2।।Click…

0 Comments

Chapter 7 – ज्ञानविज्ञानयोग Shloka List

श्लोक (shloka) #1 श्रीभगवानुवाच –मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः।असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु।।7.1।।Click here to know more श्लोक (shloka) #2 ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः।यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते।।7.2।।Click here to know more…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka List

श्लोक (shloka) #1 श्रीभगवानुवाच –अनाश्रितः कर्मफलं कार्यं कर्म करोति यः।स संन्यासी च योगी च न निरग्निर्न चाक्रियः।।6.1।।Click here to know more श्लोक (shloka) #2 यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव।न…

0 Comments

Chapter 5 – कर्मसन्न्यासयोग Shloka List

श्लोक (shloka) #1 अर्जुन उवाच –संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि।यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम्।।5.1।।Click here to know more श्लोक (shloka) #2 श्री भगवानुवाच –संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ।तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते।।5.2।।Click here…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka List

श्लोक (shloka) #1 श्री भगवानुवाचइमं विवस्वते योगं प्रोक्तवानहमव्ययम्।विवस्वान् मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत्।।4.1।।Click here to know more श्लोक (shloka) #2 एवं परम्पराप्राप्तमिमं राजर्षयो विदुः।स कालेनेह महता योगो नष्टः परन्तप।।4.2।।Click here to know…

0 Comments