SHLOKA (श्लोक)
यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः।
दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम्।।17.21।।
दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम्।।17.21।।
PADACHHED (पदच्छेद)
यत्_तु, प्रत्युपकारार्थम्, फलम्_उद्दिश्य, वा, पुन:,
दीयते, च, परिक्लिष्टम्, तत्_दानम्, राजसम्, स्मृतम् ॥ २१ ॥
दीयते, च, परिक्लिष्टम्, तत्_दानम्, राजसम्, स्मृतम् ॥ २१ ॥
ANAVYA (अन्वय-हिन्दी)
तु यत् (दानम्) परिक्लिष्टं च प्रत्युपकारार्थं वा फलम्
उद्दिश्य पुन: दीयते तत् दानं राजसं स्मृतम्।
उद्दिश्य पुन: दीयते तत् दानं राजसं स्मृतम्।
Hindi-Word-Translation (हिन्दी शब्दार्थ)
तु [किंतु], यत् (दानम्) [जो (दान)], परिक्लिष्टम् [क्लेश पूर्वक], च [तथा], प्रत्युपकारार्थम् [प्रत्युपकार के प्रयोजन से], वा [अथवा], फलम् [फल को],
उद्दिश्य [दृष्टि में रखकर], पुन: [फिर], दीयते [दिया जाता है,], तत् [वह], दानम् [दान], राजसम् [राजस], स्मृतम् [कहा गया है।],
उद्दिश्य [दृष्टि में रखकर], पुन: [फिर], दीयते [दिया जाता है,], तत् [वह], दानम् [दान], राजसम् [राजस], स्मृतम् [कहा गया है।],
हिन्दी भाषांतर
किंतु जो (दान) क्लेश पूर्वक तथा प्रत्युपकार के प्रयोजन से अथवा फल को
दृष्टि में रखकर फिर दिया जाता है, वह दान राजस कहा गया है।
दृष्टि में रखकर फिर दिया जाता है, वह दान राजस कहा गया है।