Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-32

Chapter-4_4.32 SHLOKA (श्लोक) एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे।कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे।।4.32।। PADACHHED (पदच्छेद) एवम्‌, बहु-विधा:, यज्ञा:, वितता:, ब्रह्मण:, मुखे,कर्म-जान्_विद्धि, तान्_सर्वान्_एवम्‌, ज्ञात्वा, विमोक्ष्यसे ॥ ३२ ॥ ANAVYA (अन्वय-हिन्दी) एवंं बहुविधा:…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-31

Chapter-4_4.31 SHLOKA (श्लोक) यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम्।नायं लोकोऽस्त्ययज्ञस्य कुतो़ऽन्यः कुरुसत्तम।।4.31।। PADACHHED (पदच्छेद) यज्ञ-शिष्टामृत-भुज:, यान्ति, ब्रह्म, सनातनम्‌,न_अयम्, लोक:_अस्ति_अयज्ञस्य, कुत:_अन्य:, कुरुसत्तम ॥ ३१ ॥ ANAVYA (अन्वय-हिन्दी) (हे) कुरुसत्तम! (अर्जुन) यज्ञशिष्टामृतभुज: (योगिनः) सनातनं…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-29-30

Chapter-4_4.29-30 SHLOKA (श्लोक) अपाने जुह्वति प्राणं प्राणेऽपानं तथाऽपरे।प्राणापानगती रुद्ध्वा प्राणायामपरायणाः।।4.29।।अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति।सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः।।4.30।। PADACHHED (पदच्छेद) अपाने, जुह्वति, प्राणम्‌, प्राणे_अपानम्‌, तथा_अपरे,प्राणापान-गती, रुद्ध्वा, प्राणायाम-परायणा: ॥ २९ ॥अपरे_नियताहारा:, प्राणान्_प्राणेषु, जुह्वति,सर्वे_अपि_एते, यज्ञ-विद:,…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-28

Chapter-4_4.28 SHLOKA (श्लोक) द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे।स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः।।4.28।। PADACHHED (पदच्छेद) द्रव्य-यज्ञा:_तपो-यज्ञा:, योग-यज्ञा:_तथा_अपरे,स्वाध्याय-ज्ञान-यज्ञा:_च, यतय:, संशित-व्रता: ॥ २८ ॥ ANAVYA (अन्वय-हिन्दी) अपरे द्रव्ययज्ञा: (सन्ति), (कतिपयाः) तपोयज्ञा: (सन्ति) तथा(कतिपयाः) योगयज्ञा: (सन्ति) च (कतिपयाः) संशितव्रता:…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-27

Chapter-4_4.27 SHLOKA (श्लोक) सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे।आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते।।4.27।। PADACHHED (पदच्छेद) सर्वाणि_इन्द्रिय-कर्माणि, प्राण-कर्माणि, च, अपरे,आत्म-संयम-योगाग्नौ, जुह्वति, ज्ञान-दीपिते ॥ २७ ॥ ANAVYA (अन्वय-हिन्दी) अपरे (योगिनः) सर्वाणि इन्द्रियकर्माणि च प्राणकर्माणिज्ञानदीपिते आत्मसंयमयोगाग्नौ जुह्वति। Hindi-Word-Translation…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-26

Chapter-4_4.26 SHLOKA (श्लोक) श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति।शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति।।4.26।। PADACHHED (पदच्छेद) श्रोत्रादीनि_इन्द्रियाणि_अन्ये, संयमाग्निषु, जुह्वति,शब्दादीन्_विषयान्_अन्ये, इन्द्रियाग्निषु, जुह्वति ॥ २६ ॥ ANAVYA (अन्वय-हिन्दी) अन्ये (योगिनः) श्रोत्रादीनि इन्द्रियाणि संयमाग्निषु जुह्वति (च) अन्ये (योगिनः)शब्दादीन्‌ विषयान्‌…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-25

Chapter-4_4.25 SHLOKA दैवमेवापरे यज्ञं योगिनः पर्युपासते।ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति।।4.25।। PADACHHED दैवम्_एव_अपरे, यज्ञम्‌, योगिन:, पर्युपासते,ब्रह्माग्नौ_अपरे, यज्ञम्, यज्ञेन_एव_उपजुह्नति ॥ २५ ॥ ANAVYA अपरे योगिन: दैवं यज्ञम् एव पर्युपासते (च)अपरे ब्रह्माग्नौ यज्ञेन एव यज्ञम्…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-24

Chapter-4_4.24 SHLOKA (श्लोक) ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम्।ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना।।4.24।। PADACHHED (पदच्छेद) ब्रह्म_अर्पणम्‌, ब्रह्म, हवि:_ब्रह्माग्नौ, ब्रह्मणा, हुतम्‌,ब्रह्म_एव, तेन, गन्तव्यम्‌, ब्रह्म-कर्म-समाधिना ॥ २४ ॥ ANAVYA (अन्वय-हिन्दी) (यस्मिन् यज्ञे) अर्पणं ब्रह्म…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-23

Chapter-4_4.23 SHLOKA (श्लोक) गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः।यज्ञायाचरतः कर्म समग्रं प्रविलीयते।।4.23।। PADACHHED (पदच्छेद) गत-सङ्गस्य, मुक्तस्य, ज्ञानावस्थित-चेतस:,यज्ञाय_आचरत:, कर्म, समग्रम्, प्रविलीयते ॥ २३ ॥ ANAVYA (अन्वय-हिन्दी) गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतस: (ईदृशः केवलम्)यज्ञाय आचरत: (पुरुषस्य) समग्रं…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-22

Chapter-4_4.22 SHLOKA (श्लोक) यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः।समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते।।4.22।। PADACHHED (पदच्छेद) यदृच्छा-लाभ-सन्तुष्ट:, द्वन्द्वातीत:, विमत्सर:,सम:, सिद्धौ_असिद्धौ, च, कृत्वा_अपि, न, निबध्यते ॥ २२ ॥ ANAVYA (अन्वय-हिन्दी) यदृच्छालाभसन्तुष्ट:, विमत्सर:, द्वन्द्वातीत: (ईदृशः)सिद्धौ…

0 Comments