Chapter 14 – गुणत्रयविभागयोग Shloka-7
Chapter-14_1.7 SHLOKA (श्लोक) रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम्।तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम्।।14.7।। PADACHHED (पदच्छेद) रज:, रागात्मकम्, विद्धि, तृष्णा-सङ्ग-समुद्भवम्,तत्_निबध्नाति, कौन्तेय, कर्म-सङ्गेन, देहिनम् ॥ ७ ॥ ANAVYA (अन्वय-हिन्दी) (हे) कौन्तेय! रागात्मकं रज: तृष्णासङ्गसमुद्भवं विद्धि;तत्…