Chapter 14 – गुणत्रयविभागयोग Shloka-7

Chapter-14_1.7 SHLOKA (श्लोक) रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम्।तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम्।।14.7।। PADACHHED (पदच्छेद) रज:, रागात्मकम्‌, विद्धि, तृष्णा-सङ्ग-समुद्भवम्‌,तत्_निबध्नाति, कौन्तेय, कर्म-सङ्गेन, देहिनम्‌ ॥ ७ ॥ ANAVYA (अन्वय-हिन्दी) (हे) कौन्तेय! रागात्मकं रज: तृष्णासङ्गसमुद्भवं विद्धि;तत्‌…

0 Comments

Chapter 14 – गुणत्रयविभागयोग Shloka-6

Chapter-14_1.6 SHLOKA (श्लोक) तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम्।सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ।।14.6।। PADACHHED (पदच्छेद) तत्र, सत्त्वम्‌, निर्मलत्वात्_प्रकाशकम्_अनामयम्‌,सुख-सङ्गेन, बध्नाति, ज्ञान-सङ्गेन, च_अनघ ॥ ६ ॥ ANAVYA (अन्वय-हिन्दी) (हे) अनघ! तत्र सत्त्वं (तु) निर्मलत्वात्‌ प्रकाशकम्‌ (च)…

0 Comments

Chapter 14 – गुणत्रयविभागयोग Shloka-5

Chapter-14_1.5 SHLOKA (श्लोक) सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाः।निबध्नन्ति महाबाहो देहे देहिनमव्ययम्।।14.5।। PADACHHED (पदच्छेद) सत्त्वम्‌, रज:_तम:, इति, गुणा:, प्रकृति-सम्भवा:,निबध्नन्ति, महाबाहो, देहे, देहिनम्_अव्ययम्‌ ॥ ५ ॥ ANAVYA (अन्वय-हिन्दी) (हे) महाबाहो! सत्त्वं रज:…

0 Comments

Chapter 14 – गुणत्रयविभागयोग Shloka-4

Chapter-14_1.4 SHLOKA (श्लोक) सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः।तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता।।14.4।। PADACHHED (पदच्छेद) सर्व-योनिषु, कौन्तेय, मूर्तय:, सम्भवन्ति, या:,तासाम्‌, ब्रह्म, महत्_योनि:_अहम्‌, बीज-प्रद:, पिता ॥ ४ ॥ ANAVYA (अन्वय-हिन्दी) (हे) कौन्तेय!…

0 Comments

Chapter 14 – गुणत्रयविभागयोग Shloka-3

Chapter-14_1.3 SHLOKA (श्लोक) मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम्।संभवः सर्वभूतानां ततो भवति भारत।।14.3।। PADACHHED (पदच्छेद) मम, योनि:_महत्_ब्रह्म, तस्मिन्‌, गर्भम्‌, दधामि_अहम्,सम्भव:, सर्व-भूतानाम्‌, तत:, भवति, भारत ॥ ३ ॥ ANAVYA (अन्वय-हिन्दी) (हे) भारत!…

0 Comments

Chapter 14 – गुणत्रयविभागयोग Shloka-2

Chapter-14_1.2 SHLOKA (श्लोक) इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः।सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च।।14.2।। PADACHHED (पदच्छेद) इदम्‌, ज्ञानम्_उपाश्रित्य, मम, साधर्म्यम्_आगता:,सर्गे_अपि, न_उपजायन्ते, प्रलये, न, व्यथन्ति, च ॥ २ ॥ ANAVYA (अन्वय-हिन्दी) इदं ज्ञानम्‌…

0 Comments

Chapter 14 – गुणत्रयविभागयोग Shloka-1

Chapter-14_1.1 SHLOKA (श्लोक) श्रीभगवानुवाच -परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम्।यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः।।14.1।। PADACHHED (पदच्छेद) श्रीभगवान् उवाच -परम्‌, भूय:, प्रवक्ष्यामि, ज्ञानानाम्‌, ज्ञानम्_उत्तमम्‌,यत्_ज्ञात्वा, मुनय:, सर्वे, पराम्‌, सिद्धिम्_इत:, गता: ॥ १…

0 Comments

Chapter 14 – गुणत्रयविभागयोग Shloka List

श्लोक (shloka) #1 श्रीभगवानुवाच –परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम्।यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः।।14.1।।Click here to know more श्लोक (shloka) #2 इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः।सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च।।14.2।।Click…

0 Comments