Chapter 18 – मोक्षसन्न्यासयोग Shloka-63

Chapter-18_1.63

SHLOKA (श्लोक)

इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया।
विमृश्यैतदशेषेण यथेच्छसि तथा कुरु।।18.63।।

PADACHHED (पदच्छेद)

इति, ते, ज्ञानम्_आख्यातम्‌, गुह्यात्_गुह्यतरम्‌, मया,
विमृश्य_एतत्_अशेषेण, यथा_इच्छसि, तथा, कुरु ॥ ६३ ॥

ANAVYA (अन्वय-हिन्दी)

इति (इदम्) गुह्यात्‌ गुह्यतरं ज्ञानं मया ते आख्यातम्;
एतत्‌ अशेषेण विमृश्य यथा इच्छसि तथा (एव) कुरु।

Hindi-Word-Translation (हिन्दी शब्दार्थ)

इति (इदम्) [इस प्रकार (यह)], गुह्यात् [गोपनीय से ((भी))], गुह्यतरम् [अति गोपनीय], ज्ञानम् [ज्ञान], मया [मैने], ते [तुमसे], आख्यातम् [कह दिया। ((अब तुम))],
एतत् [इस ((रहस्ययुक्त ज्ञान)) को], अशेषेण [पूर्णतया], विमृश्य [भलीभाँति विचारकर,], यथा [जैसा], इच्छसि [चाहते हो], तथा (एव) [वैसा ही], कुरु [करो।],

हिन्दी भाषांतर

इस प्रकार (यह) गोपनीय से ((भी)) अति गोपनीय ज्ञान मैने तुमसे कह दिया। ((अब तुम))
इस ((रहस्ययुक्त ज्ञान)) को पूर्णतया भलीभाँति विचारकर जैसा चाहते हो वैसा ही करो।

Leave a Comment

Scroll to Top