SHLOKA (श्लोक)
यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः।
प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः।।17.4।।
प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः।।17.4।।
PADACHHED (पदच्छेद)
यजन्ते, सात्त्विका:, देवान्_यक्ष-रक्षांसि, राजसा:,
प्रेतान्_भूत-गणान्_च_अन्ये, यजन्ते, तामसा:, जना: ॥ ४ ॥
प्रेतान्_भूत-गणान्_च_अन्ये, यजन्ते, तामसा:, जना: ॥ ४ ॥
ANAVYA (अन्वय-हिन्दी)
सात्त्विका: देवान् यजन्ते, राजसा: यक्षरक्षांसि (च)
अन्ये (ये) तामसा: जना: (सन्ति) (ते) प्रेतान् च भूतगणान् यजन्ते।
अन्ये (ये) तामसा: जना: (सन्ति) (ते) प्रेतान् च भूतगणान् यजन्ते।
Hindi-Word-Translation (हिन्दी शब्दार्थ)
सात्त्विका: [सात्त्विक लोग], देवान् [देवों को], यजन्ते [पूजते हैं,], राजसा: [राजस लोग], यक्षरक्षांसि (च) [यक्ष और राक्षसों को (तथा)],
अन्ये (ये) [अन्य (जो)], तामसा: [तामस], जना: (सन्ति) [लोग हैं,], {(ते) [वे], प्रेतान् [प्रेत], च [और], भूतगणान् [भूतगणों को], यजन्ते [पूजते हैं।],
अन्ये (ये) [अन्य (जो)], तामसा: [तामस], जना: (सन्ति) [लोग हैं,], {(ते) [वे], प्रेतान् [प्रेत], च [और], भूतगणान् [भूतगणों को], यजन्ते [पूजते हैं।],
हिन्दी भाषांतर
सात्त्विक लोग देवों को पूजते हैं, राजस लोग यक्ष और राक्षसों को (तथा)
अन्य (जो) तामस लोग हैं, (वे) प्रेत और भूतगणों को पूजते हैं।
अन्य (जो) तामस लोग हैं, (वे) प्रेत और भूतगणों को पूजते हैं।