Chapter 17 – श्रद्धात्रयविभागयोग Shloka-10

Chapter-17_1.10

SHLOKA (श्लोक)

यातयामं गतरसं पूति पर्युषितं च यत्।
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम्।।17.10।।

PADACHHED (पदच्छेद)

यात-यामम्‌, गत-रसम्‌, पूति, पर्युषितम्‌, च, यत्‌,
उच्छिष्टम्_अपि, च_अमेध्यम्‌, भोजनम्‌, तामस-प्रियम्‌, ॥ १० ॥

ANAVYA (अन्वय-हिन्दी)

यत्‌ भोजनं यातयामं गतरसं पूति पर्युषितं च
उच्छिष्टं (अस्ति) च (यत्) अमेध्यम्‌ अपि (अस्ति) (तत्) तामसप्रियम्‌ (भवति)।

Hindi-Word-Translation (हिन्दी शब्दार्थ)

यत् [जो], भोजनम् [भोजन], यातयामम् [अधपका,], गतरसम् [रस रहित,], पूति [दुर्गन्ध युक्त,], पर्युषितम् [बासी], च [और],
उच्छिष्टम् (अस्ति) [उच्छिष्ट है], च (यत्) [तथा (जो)], अमेध्यम् [अपवित्र], अपि (अस्ति) [भी है,], {(तत्) [वह ((भोजन))]}, तामसप्रियम् (भवति) [तामस ((पुरुष)) को प्रिय होता है।],

हिन्दी भाषांतर

जो भोजन अधपका, रस रहित, दुर्गन्ध युक्त, बासी और
उच्छिष्ट है तथा (जो) अपवित्र भी है, वह ((भोजन)) तामस ((पुरुष)) को प्रिय होता है।

Leave a Reply