SHLOKA (श्लोक)
यातयामं गतरसं पूति पर्युषितं च यत्।
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम्।।17.10।।
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम्।।17.10।।
PADACHHED (पदच्छेद)
यात-यामम्, गत-रसम्, पूति, पर्युषितम्, च, यत्,
उच्छिष्टम्_अपि, च_अमेध्यम्, भोजनम्, तामस-प्रियम्, ॥ १० ॥
उच्छिष्टम्_अपि, च_अमेध्यम्, भोजनम्, तामस-प्रियम्, ॥ १० ॥
ANAVYA (अन्वय-हिन्दी)
यत् भोजनं यातयामं गतरसं पूति पर्युषितं च
उच्छिष्टं (अस्ति) च (यत्) अमेध्यम् अपि (अस्ति) (तत्) तामसप्रियम् (भवति)।
उच्छिष्टं (अस्ति) च (यत्) अमेध्यम् अपि (अस्ति) (तत्) तामसप्रियम् (भवति)।
Hindi-Word-Translation (हिन्दी शब्दार्थ)
यत् [जो], भोजनम् [भोजन], यातयामम् [अधपका,], गतरसम् [रस रहित,], पूति [दुर्गन्ध युक्त,], पर्युषितम् [बासी], च [और],
उच्छिष्टम् (अस्ति) [उच्छिष्ट है], च (यत्) [तथा (जो)], अमेध्यम् [अपवित्र], अपि (अस्ति) [भी है,], {(तत्) [वह ((भोजन))]}, तामसप्रियम् (भवति) [तामस ((पुरुष)) को प्रिय होता है।],
उच्छिष्टम् (अस्ति) [उच्छिष्ट है], च (यत्) [तथा (जो)], अमेध्यम् [अपवित्र], अपि (अस्ति) [भी है,], {(तत्) [वह ((भोजन))]}, तामसप्रियम् (भवति) [तामस ((पुरुष)) को प्रिय होता है।],
हिन्दी भाषांतर
जो भोजन अधपका, रस रहित, दुर्गन्ध युक्त, बासी और
उच्छिष्ट है तथा (जो) अपवित्र भी है, वह ((भोजन)) तामस ((पुरुष)) को प्रिय होता है।
उच्छिष्ट है तथा (जो) अपवित्र भी है, वह ((भोजन)) तामस ((पुरुष)) को प्रिय होता है।