Chapter 17 – श्रद्धात्रयविभागयोग Shloka-15

Chapter-17_1.15

SHLOKA (श्लोक)

अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत्।
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते।।17.15।।

PADACHHED (पदच्छेद)

अनुद्वेग-करम्‌, वाक्यम्‌, सत्यम्‌, प्रिय-हितम्‌, च, यत्,
स्वाध्यायाभ्यसनम्‌, च_एव, वाङ्मयम्‌, तप:, उच्यते ॥ १५ ॥

ANAVYA (अन्वय-हिन्दी)

यत् अनुद्वेगकरं प्रियहितं च सत्यं वाक्यम् (अस्ति) च (यत्)
स्वाध्यायाभ्यसनम्‌ (तत्) एव वाङ्मयं तप: उच्यते।

Hindi-Word-Translation (हिन्दी शब्दार्थ)

यत् [जो], अनुद्वेगकरम् [उद्वेग न करने वाला,], प्रियहितम् [प्रिय और हितकारक], च [एवं], सत्यम् [यथार्थ], वाक्यम् (अस्ति) [भाषण है], च (यत्) [तथा (जो)],
स्वाध्यायाभ्यसनम् [((वेद-शास्त्रों के)) पठन का ((एवं परमेश्वर के नाम जप का)) अभ्यास है-], (तत्) एव [वही], वाङ्मयम् [वाणी सम्बन्धी], तप: [तप], उच्यते [कहा जाता है।]

हिन्दी भाषांतर

जो उद्वेग न करने वाला, प्रिय और हितकारक एवं यथार्थ भाषण है तथा (जो)
((वेद-शास्त्रों के)) पठन का ((एवं परमेश्वर के नाम जप का)) अभ्यास है- वही वाणी सम्बन्धी तप कहा जाता है।

Leave a Reply