Chapter 1 – अर्जुनविषादयोग Shloka-7

Chapter-1_1.7 SHLOKA (श्लोक) अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम।नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते।।1.7।। PADACHHED (पदच्छेद) अस्माकम्, तु, विशिष्टा:, ये, तान्_निबोध, द्विजोत्तम,नायका:, मम, सैन्यस्य, सञ्ज्ञार्थम्, तान्_ब्रवीमि, ते ॥ ७ ॥…

0 Comments

Chapter 1 – अर्जुनविषादयोग Shloka-4-5-6

Chapter-1_1.4.5.6 SHLOKA (श्लोक) अत्र शूरा महेष्वासा भीमार्जुनसमा युधि।युयुधानो विराटश्च द्रुपदश्च महारथः।।1.4।।धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान्।पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः।।1.5।।युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान्।सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः।।1.6।। PADACHHED (पदच्छेद) अत्र, शूरा:, महेष्वासा:, भीमार्जुन-समा:, युधि,युयुधान:, विराट:_च,…

0 Comments

Chapter 1 – अर्जुनविषादयोग Shloka-3

Chapter-1_1.3 SHLOKA (श्लोक) पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम्।व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता।।1.3।। PADACHHED (पदच्छेद) पश्य_एताम्‌, पाण्डु-पुत्राणाम्_आचार्य, महतीम्‌, चमूम्‌,व्यूढाम्‌, द्रुपद-पुत्रेण, तव, शिष्येण, धीमता ॥ ३ ॥ ANAVYA (अन्वय-हिन्दी) (हे) आचार्य! तव धीमता…

0 Comments

Chapter 1 – अर्जुनविषादयोग Shloka-2

Chapter-1_1.2 SHLOKA (श्लोक) सञ्जय उवाच -दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा।आचार्यमुपसङ्गम्य राजा वचनमब्रवीत्।।1.2।। PADACHHED (पदच्छेद) सञ्जय उवाच -दृष्ट्वा, तु, पाण्डवानीकम्‌, व्यूढम्‌, दुर्योधन:_तदा,आचार्यम्_उपसङ्गम्य, राजा, वचनम्_अब्रवीत् ॥ २ ॥ ANAVYA (अन्वय-हिन्दी) सञ्जय उवाच…

0 Comments

Chapter 1 – अर्जुनविषादयोग Shloka-1

Chapter-1_1.1 SHLOKA (श्लोक) धृतराष्ट्र उवाच -धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः।मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय।।1.1।। PADACHHED (पदच्छेद) धृतराष्ट्र उवाच -धर्म-क्षेत्रे, कुरुक्षेत्रे, समवेता:, युयुत्सव:,मामका:, पाण्डवा:_च_एव, किम्_अकुर्वत, सञ्जय ॥ १ ॥ ANAVYA (अन्वय-हिन्दी) धृतराष्ट्र उवाच…

0 Comments

Chapter 1 – अर्जुनविषादयोग Shloka List

श्लोक (shloka) #1 धृतराष्ट्र उवाच –धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः।मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय।।1.1।।Click here to know more श्लोक (shloka) #2 सञ्जय उवाच –दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा।आचार्यमुपसङ्गम्य राजा वचनमब्रवीत्।।1.2।।Click here to…

0 Comments