Chapter 2 – साङ्ख्ययोग Shloka-29

Chapter-2_2.29

SHLOKA (श्लोक)

आश्चर्यवत्पश्यति कश्चिदेन-
माश्चर्यवद्वदति तथैव चान्यः।
आश्चर्यवच्चैनमन्यः श्रृणोति
श्रुत्वाप्येनं वेद न चैव कश्चित्।।2.29।।

PADACHHED (पदच्छेद)

आश्चर्यवत्_पश्यति, कश्चित्_एनम्_आश्चर्यवत्_वदति,
तथा_एव, च_अन्य:, आश्चर्यवत्_च_एनम्_अन्य:,
श्रृणोति, श्रुत्वा_अपि_एनम्‌, वेद, न, च_एव, कश्चित्‌ ॥ २९ ॥

ANAVYA (अन्वय-हिन्दी)

कश्चित् (महापुरुषः एव) एनम् (आत्मानं) आश्चर्यवत् पश्यति च तथा एव अन्य: (कश्चित् महापुरुषः एव) (अस्य तत्त्वस्य) आश्चर्यवत् वदति
च अन्य: (कश्चित् महापुरुषः एव) एनम् आश्चर्यवत् श्रृणोति च कश्चित् (तु) श्रुत्वा अपि एनं न एव वेद।

Hindi-Word-Translation (हिन्दी शब्दार्थ)

कश्चित् (महापुरुषः एव) [कोई एक (महापुरुष ही)], एनम् (आत्मानं) [इस (आत्मा) को], आश्चर्यवत् [आश्चर्य की भाँति], पश्यति [देखता है], च [और], तथा [वैसे], एव [ही], अन्य: (कश्चित् महापुरुषः एव) [दूसरा (कोई महापुरुष ही)], {(अस्य तत्त्वस्य) [इसके तत्त्व का]}, आश्चर्यवत् [आश्चर्य की भाँति], वदति [वर्णन करता है],
च [तथा], अन्य: (कश्चित् महापुरुषः एव) [दूसरा (कोई अधिकारी पुरुष ही)], एनम् [इसे], आश्चर्यवत् [आश्चर्य की भाँति], श्रृणोति [सुनता है], च [और], कश्चित् (तु) [कोई-कोई (तो)], श्रुत्वा [सुनकर], अपि [भी], एनम् [इसको], न एव [नहीं], वेद [जानता।],

हिन्दी भाषांतर

कोई एक (महापुरुष ही) इस (आत्मा) को आश्चर्य की भाँति देखता है और वैसे ही दूसरा (कोई महापुरुष ही) (इसके तत्त्व का) आश्चर्य की भाँति वर्णन करता है
तथा दूसरा (कोई अधिकारी पुरुष ही) इसे आश्चर्य की भाँति सुनता है और कोई-कोई (तो) सुनकर भी इसको नहीं जानता।

Leave a Comment

Scroll to Top